The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Abhisamayālaṅkārāntaḥ pātināṁ padārthānāṁ »»
pariśiṣṭam-1
namaḥ sarvabuddhabodhisattvebhyaḥ
abhisamayālaṅkārāntaḥ pātināṁ padārthānāṁ
saṁkṣepato vivaraṇam
sarvākārajñatādyaṣṭau padārthāḥ; cittotpādādayaḥ saptatiśca padārthā abhisamayālaṅkārasyābhidheyā santi | teṣāmiha svarūpaṁ saṁkṣepeṇa prastūyate |
aṣṭau padārthāḥ
sarvākārajñatā, mārgajñatā, sarvajñatā (vastujñatā), sarvākārābhisambodhaḥ, mūrdhābhisamayaḥ, ānupūrvikābhisamayaḥ, ekakṣaṇābhisambodhaḥ, dharmakāyaścetyaṣṭau padārthā abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ pradarśitāḥ | yathā -
prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā |
sarvākārajñatā mārgajñatā sarvajñatā tataḥ ||
sarvākārābhisambodho mūrdhaprāpto'nupūrvikaḥ |
ekakṣaṇābhisambodho dharmakāyaśca te'ṣṭadhā ||
1. sarvākārajñatā
(ka) lakṣaṇam
ekasminneva kṣaṇe yāvatpadārthākārāṇāṁ yathāvat sākṣātkāri paryantajñānaṁ sarvākārajñatāyā lakṣaṇam |
(kha) bhedaḥ
yāvajjñānaṁ yathāvajjñānamiti sarvākārajñatāyā dvau bhedau | yā prajñā aśeṣākārān jānāti sā yāvajjñānam, yā ca yathā padārthānāṁ svarūpaṁ tathā jānātīti yathāvajjñānam |
athavā - cittotpādādihetūnāṁ anāsravaphalānāṁ ca aśeṣākārasākṣātkāri sarvākārajñānamityeko bhedaḥ | buddhabhūmau jāyamānāni dvāviṁśatiḥ anāsravajñānānīti dvitīyo bhedaḥ |
(ga) avadhiḥ
buddhabhūmāveva kevalaṁ sarvākārajñatā bhavati |
2. mārgajñatā
(ka) lakṣaṇam
mārgatrayaniḥsvabhāvatvasākṣātkāriṇyā prajñayopāttatve sati āryamāhāyānikābhisamayatvaṁ mārgajñatāyā lakṣaṇam |
(kha) bhedaḥ
catvāro'syā bhedā bhavanti, yathā śrāvakamārgajñatā, pratyekabuddhamārgajñatā, mahāyānamārgajñatā, māhāyānikāryasantatisthasarvaprajñopāyajñatā ceti |
(ga) avadhiḥ
mahāyānadarśanamārgamārabhya buddhabhūmiṁ yāvat mārgajñatāyāḥ sīmā bhavati |
3. sarvajñatā (vastujñatā)
(ka) lakṣaṇam
samastadharmagatapudgalanairātmyasākṣātkāriṇyā prajñayopāttatvena hainayānikajātīyābhisamayasvarūpaṁ āryasantatisthaṁ jñānaṁ mārgajñatāyā lakṣaṇam | hainayānikāryasantatisthaṁ yajjñānaṁ tacchūnyatāyāḥ pudgalanairātmyāparaparyāyāḥ sākṣātkāri, tenopāttatvāt sarvajñatāyā lakṣaṇe hainayānikajātīyeti viśeṣaṇam |
(kha) bhedaḥ
phalabhūtāyā jinajananyā dūratvam avidūratvaṁ ceti sarvajñatāyā dvau bhedau |
(ga) avadhiḥ
śrāvakīyadarśanamārgamārabhya buddhabhūmiparyantaṁ sarvajñatāyāḥ sīmā bhavati |
4. sarvākārābhisambodhaḥ
(ka) lakṣaṇam
trisarvajñatākārāṇāṁ bhāvanāmayyā prajñayopāttaḥ sattvayogaḥ sarvākārābhisambodha iti lakṣaṇam |
(kha) bhedaḥ
svarūpeṇa viṁśatiḥ prayogāḥ | ākāreṇa trisarvajñatāsambaddhānāṁ trisaptatyuttaraśatasaṁkhyākānāmākārāṇāmabhinirhārakāḥ sattvayogāḥ trisaptatyuttaraśatamasya sarvākārābhisambodhasya bhedā bhavanti |
satvayogaḥ, mārgapāramitā, bodhisattvamārgaḥ, mahāyānapatipattiḥ, sannāhapratipattirityete paryāyavācinaḥ |
(ga) avadhiḥ
mahāyānasambhāramārgamārabhya antimakṣaṇasthitabodhisattvāvasthāparyantaṁ sarvākārābhisambodhasya sīmā bhavati |
5. mūrdhābhisamayaḥ
(ka) lakṣaṇam
śūnyatālambanayā bhāvanāmayyā prajñayopāttānāṁ taddṛṣṭyā vyavasthāpitānāṁ ca trisarvajñatākārāṇāṁ bhāvanāyāṁ prakarṣaparyantaḥ sattvayogaḥ mūrdhaprayogaḥ iti mūrdhābhisamayasya lakṣaṇam | bodhisattvasya śrutamayyā prajñayopāttānāṁ prayogāṇāmapyatraiva saṁgṛhītatvāllakṣaṇe taddṛṣṭyā vyavasthāpiteti viśeṣaṇam |
(kha) bhedaḥ
saṁkṣepataḥ prayogamārgīyo mūrdhaprayogaḥ, darśanamārgīyo mūrdhaprayogaḥ, bhāvanāmārgīyo mūrdhaprayogaḥ, ānantaryamūrdhaprayogaśceti catvāro bhedā bhavanti |
athavā ūṣmamūrdhakṣāntyagradharmākhyāḥ prayogamārgasya catvāraḥ, darśanabhāvanāmārgayo ānantaryamūrdhaprayogāstraya iti sapta mūrdhaprayogā bhavantīti |
vistareṇa tu trisaptatyuttaraśataṁ mūrdhaprayogā iti jñeyam |
(ga) avadhiḥ
mahāyānaprayogamārgīyoṣmaprayogamārabhya antimakṣaṇasthitabodhisattvāvasthāparyantamasya sīmā bhavati |
6. ānupūrvikābhisamayaḥ
(ka) lakṣaṇam
trisarvajñatākārāṇāṁ sthirīkaraṇāya vibhāvanāvyavasthāpitaḥ sattvayoga ānupūrvikaprayoga iti lakṣaṇam |
(kha) bhedaḥ
trayodaśāsyānupūrvikābhisamayasya bhedā bhavanti |
(ga) avadhiḥ
mahāyānasambhāramārgamārabhya antimakṣaṇasthitabodhisattvāvasthātaḥ pūrvāvasthāparyantamasya sīmā bhavatīti |
7. ekakṣaṇābhisambodhaḥ
(ka) lakṣaṇam
trisarvajñatākārāṇāṁ svabhyastīkaraṇāya anupūrvabhāvanayotpannaḥ pāryantikaḥ sattvayogaḥ ekakṣaṇābhisambodha iti lakṣaṇam |
(kha) bhedaḥ
vyāvṛtyā'sya catvāro bhedā bhavanti |
(ga) avadhiḥ
caramabhavikabodhisattvāvasthāyāmeva kevalamayaṁ prayogo bhavati |
8. dharmakāyaḥ
(ka) lakṣaṇam
trisarvajñatākārāṇāṁ bhāvanāprakarṣabalenotpannaṁ phalaṁ paryantānāsravaguṇā vā dharmakāya iti lakṣaṇam |
(kha) bhedaḥ
svabhāvakāyaḥ, jñānadharmakāyaḥ, sāmbhogikakāyaḥ, nairmāṇikakāyaśceti catvāro'sya bhedā bhavanti |
(ga) avadhiḥ
buddhabhūmāveva kevalamayaṁ dharmakāyo bhavatīti|
saptatiḥ padārthāḥ
trisarvajñatopalakṣakāstriṁśad dharmāḥ, caturṇāṁ prayogāṇāmupalakṣakāḥ ṣaṭtriṁśad dharmāḥ, dharmakāyopalakṣakāścatvāra iti saptatiḥ padārthāstriṣu vibhajya pṛthak nirūpyante |
1. trisarvajñatopalakṣakāḥ triṁśad dharmāḥ
trisarvajñatopalakṣakeṣu triṁśaddharmeṣu sarvākārajñatābodhakā daśa, mārgajñatābodhakā ekādaśa, sarvajñatābodhakā nava ceti triṁśad bhavanti |
(a) sarvākārajñatopalakṣakā daśa dharmāḥ
tatra 1. mahāyānacittotpādaḥ, 2. avavādaḥ, 3. nirvadhāṅgam, 4. mahāyānapratipattyādhāraḥ, 5. mahāyānapratipattyālambanam, 6. mahāyānapratipattisamuddeśaḥ, 7. sannāhapratipattiḥ, 8. prasthānapratipattiḥ, 9. sambhārapratipattiḥ, 10. niryāṇapratipattiriti daśa dharmāḥ sarvākārajñatāmupalakṣayantīti abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ pradarśitāḥ | yathā -
cittotpādo'vavādaśca nirvedhāṅgaṁ caturvidham |
ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ ||
ālambanaṁ samuddeśaṁ sannāhaprasthitikriye|
sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ ||
1. cittotpādaḥ
asya lakṣaṇam, bhedaḥ ālambanam, avadhiśceti catvāri jñātavyāni | abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ sarva pratipāditam | tathāhi -
cittotpādaḥ parārthāya samyaksambodhikāmatā |
samāsavyāsataḥ sā ca yathāsūtraṁ ca cocyate ||
bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ |
vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ |
nṛpagañjamahāmārgayānaprasravaṇodakaiḥ |
ānandoktinadīmeghairdvāviṁśatividhaḥ sa ca ||
(ka) lakṣaṇam
parārthāya svahetukena chandena samudānītaṁ bodhikāmatāsamprayuktaṁ māhāyānika viśiṣṭaṁ manovijñāna cittotpāda iti lakṣaṇam |
(kha) ālambanam
svārthāṁ bodhiṁ parārthaṁ ca parasantatistha nirvāṇamālambya cittotpādaḥ pravartate |
(ga) bhedaḥ
bodhipraṇidhisvabhāvaḥ bodhiprasthānasvabhāvaśceti svarūpataścittotpādasya dvau bhedau bhavataḥ |
samprayuktacaitasikadṛṣṭyā cittotpādasya dvāviṁśatiḥ prabhedā bhavanti, yathā 1. pṛthivīsamaḥ, 2. suvarṇasamaḥ, 3. candrasamaḥ, 4. jvalanasamaḥ, 5. mahānidhisamaḥ, 6. ratnākarasamaḥ, 7. mahārṇavasamaḥ, 8. vajrasamaḥ, 9. parvatasamaḥ, 10. auṣadhisamaḥ, 11. kalyāṇamitrasamaḥ, 12. cintāmaṇisamaḥ, 13. ādityasamaḥ, 14. madhuragītisamaḥ, 15. nṛpasamaḥ, 16. koṣṭhāgārasamaḥ, 17. mahāmārgasama, 18. yānasamaḥ, 19. prasravaṇodakasamaḥ, 20. ānandoktisamaḥ, 21. nadīsamaḥ, 22. meghasamaśceti |
(gha) avadhiḥ
caturvidho bodhisattvānāṁ cittotpādaḥ | tathā hi- ādimokṣiko'dhimukticaryābhūmau, śuddhādhyāśayikaḥ saptasubhūmiṣu, vaipākiko'ṣṭamyādiṣu, anāvaraṇiko buddhabhūmau | yathoktaṁ mahāyānasūtrālaṅkāre -
cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ |
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ ||
2. avavādaḥ
asya lakṣaṇam, bhedaḥ. avadhi, śravaṇaniyamaśceti sarvo viṣayaḥ abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ pratipāditaḥ | tathāhi-
pratipattau ca satyeṣu buddharatnādiṣu triṣu |
asaktāvapariśrāntau pratipatsamparigrahe ||
cakṣuḥṣu pañcasu jñeyaḥ ṣaṭsvabhijñāguṇeṣu ca |
dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ ||
(ka) lakṣaṇam
mokṣamārgasya abhrāntopadeśaḥ avavāda iti lakṣaṇaṁ bhavati |
athavā - mahāyānacittotpādadvāreṇa prarthitārthaprāptyupāyātmakaḥ abhrāntaviśuddhopadeśaḥ māhāyānīyāvavādalakṣaṇam
(kha) bhedaḥ
prathamaṁ samprāptaguṇaparipācanārthena aparihāṇimupādāya śikṣaṇāvavādaḥ, tataḥ paścādaprāptaguṇaprāptimupādāya anuśāsanāvavāda iti dvau bhedau | viṣayabhedāt punaḥ avavādo daśadhāḥ jñeyaḥ | tathāhi- pratiapattyākāramadhikṛtya satyadvayasvarūpamanatikramya śikṣaṇaṁ pratipattyavavādaḥ prathamaḥ | pratipatteryadālambanaṁ catvāri āryasatyāni, tadviṣayakopadeśaḥ satyāvavādaḥ dvitīyaḥ | yaścāśrayastrīṇi śaraṇāni tadviṣayakopadeśaḥ ratnatrayāvavādastṛtīyaḥ | yo viśeṣagamanahetuḥ asaktistadviṣaye deśanāvavādaścaturthaḥ| yo'vyāvṛttigamanahetuḥ apariśrāntiḥ tadviṣayako deśanāvavādaḥ pañcamaḥ | yo'nanyayānagamanahetuḥ pratipatsamparigrahastadviṣayakāvavādaḥ ṣaṣṭhaḥ | yo'parapratyayagāmitvahetuḥ pañca cakṣūṁṣi tadviṣayakaḥ pañcacakṣuravavādaḥ saptamaḥ | yaḥ sava kārajñatāparipūrihetuḥ ṣaḍabhijñāḥ tadviṣayako'bhijñāvavādaḥ aṣṭamaḥ | parikalpitasvabhāvānāṁ darśanaprahātavyānāṁ kleśānāṁ sabījānāṁ sarvathā samudghātako yo darśanamārgastadviṣayako darśanamārgāvavādo navamaḥ | bhāvanāprahātavyānāṁ sahajāvaraṇānāṁ sabījānāṁ sarvathā samudghātako yo bhāvanāmārgastadviṣayako bhāvanāmārgāvavādo daśamaḥ |
(ga) avadhiḥ
mārgāpraveśamārabhya buddhabhūmiparyantamasya sīmā bhavati |
(gha) śravaṇaniyamaḥ
mārge'praviṣṭo'pi śuddhādhyāśayikaḥ śuddhakarmikaḥ pudgalo māhāyānīyāvavādaṁ śrotuṁ bhavyo bhavati | yaśca mārgapraviṣṭo bodhisattvaḥ sa kalpānāmanekāni buddhebhyo bodhisattvebhyaḥ kalyāṇamitrebhyaḥ avavādaṁ śṛṇoti |
3. nirvedhāṅgam
caturvidhanirvedhabhāgīyānāmūṣmādīnāṁ lakṣaṇa-bheda-avadhyālambanākārādayaḥ abhisamayālaṅkāre dvābhyāṁ kāribhyāṁ pratipāditāḥ | tathādi -
ālambanata ākārāddhetutvāt samparigrahāt |
caturvikalpasaṁyogaṁ yathāsvaṁ bhajatāṁ satām ||
śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ |
mṛdumadhyādhimātrāṇāmuṣmādīnāṁ viśiṣṭatā ||
(ka) lakṣaṇam
svahetumokṣabhāgīyānantaramutpadyamāno'bhisamayaḥ prayogamārga iti lakṣaṇam | prayogamārgaḥ, arthābhisamayaḥ, nirvedhāṅgamityanarthāntaram |
(kha) bhedaḥ
śrāvakādiyānatrayasya trayaḥ prayogamārgā bhavanti | prayogamārgeṣu triṣu pratisvaṁ ūṣma-mūrva-kṣāntyagradharmākhyāścatvāro bhedā bhavanti | itthaṁ dvādaśa bhavanti prayogamārgasya bhedāḥ |
mahāyānaprayogamārgaḥ
svahetormahāyānasambhāramārgādutpadyamāno māhāyānīyo'rthābhisamayaḥ mahāyānaprayogamārgaḥ |
mahāyānaprayogamārgaḥ, mahāyānārthābhisamayaḥ, mahāyānanirvedhabhāgīya iti paryāyāḥ |
mahāyānaprayogamārgabhedāḥ
ūṣma-mūrdha-kṣāntyagradharmākhyāścaturnirvedhabhāgīyāḥ śrāvakanirvedhabhāgīyebhyaḥ pañcabhirviśeṣairviśiṣṭā bhavanti | eteṣu nirvedhabhāgīyeṣu pratyekaṁ mṛdu-madhyādhimātrabhedena tridhā bhavati | evaṁ mahāyānaprayogamārgasya dvādaśa bhedā jāyante |
(ga) avadhiḥ
trividhanairātmyeṣu (pudgalanairātmya-sthūladharmanairātmya-sūkṣmadharmanairātmyeṣu) kimapyekaṁ nairātmyamālambya pravartamānāyā vidarśanāyāḥ prāptimārabhya bhūmiprāptiparyantaṁ prayogamārgasya vyāptirbhavati |
(gha) ālambanākārādayaḥ
hainayānikaprayogamārgānmāhāyānikaprayogamārgaḥ ṣaḍbhirviśeṣerviśiṣṭo bhavati, yathā- ālambanaviśeṣāt, ākāraviśeṣāt, hetutvaviśeṣāt, samparigrahaviśeṣāt, praheyavikalpasaṁyogaviśeṣāt, mṛdumadhyādhimātrabhedaviśeṣācca |
idaṁ ca vaiśiṣṭyam abhisamayālaṅkāre "ālambanamanityādi" - ityataḥ prāramya "sarvathā samparigrahaḥ" - ityantaṁ navabhiḥ kārikābhiḥ suviśadaṁ vyākhyātam |
4. pratipatterādhāraḥ
mahāyānapratipatterādhāraḥ prakṛtigotraṁ bhavati | tasya lakṣaṇādikam abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ varṇitam | tathā hi -
ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ |
tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha ||
śiṣyāsādhāraṇatvasya parārthānukramasya ca |
jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate ||
(ka) lakṣaṇam
sāmānyato yo dharmadhātuḥ pariśodhitaḥ san bodhau pariṇamate, sa gotramiti lakṣaṇam | viśeṣato yo dharmadhātuḥ pariśodhitaḥ san anuttarāyāṁ samyak sambodhau pariṇamate, mahāyānapratipatteścādhāro bhavanti, sa prakṛtigotramiti |
(kha) bhedaḥ
abhidhānadṛṣṭyā prakṛtigotraṁ paripuṣṭagotraṁ ceti dvau bhedau | mahāyānapratipatterāśrayabhūtaṁ prakṛtisthaṁ gotram āśritadharmadṛṣṭyā trayodaśavidha bhavati | idameva prakṛtigotraṁ mahāyānasambhāramārgasyāpyādhāro bhavati |
ūṣma-mūrdha-kṣāntyagradharmākhyacaturvidhalaukikanirvedhabhāgīyānāmādhārāścatvāraḥ, lokottaradarśanamārgamasyādhāra ekaḥ, lokottarabhāvanāmārgasyādhāra eka iti ṣaṭ prakṛtigotrāṇi | tataḥ pratipakṣapratipatterādhāraḥ, tataḥ prahāṇapratipatterādhāraḥ, tadanantaraṁ pratipakṣapraheyānupalabdhyā tadutpādanirodhayuktavikalpāpagamasya vimuktimārgasyādhāraḥ, tataḥ prajñākaruṇayorādhāraḥ, śrāvakādyasādhāraṇadharmasyādhāraḥ, parārthānukramasyādhāraḥ, jñānasyāyatnavṛtteścādhāra iti prakṛtisthagotrasya trayodaśabhedā bhavanti |
(ga) avadhiḥ
mahāyānasambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati | viśeṣataśca upariṣṭāt sākṣānnirdiṣṭaprayogamārgīyoṣmāvasthātaḥ prārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya vyāptirbhavatīti jñeyam |
5. pratipatterālambanam
pratipatterālambanānāṁ lakṣaṇaṁ bhedaḥ avadhiśceti trīṇyatra pratipādyante | abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ ālambanasvarūpaṁ pradarśitam | tathā hi-
ālambanaṁ sarvadharmāste punaḥ kuśalādayaḥ |
laukikādhigamākhyāśca ye ca lokottarā matāḥ |
sāsravānāsravā dharmāḥ saṁskṛtāsaṁskṛtāśca ye |
śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ ||
(ka) lakṣaṇam
pratipatterjñeyatvamevālambanatvamiti lakṣaṇam |
(kha) bhedaḥ
ālambanamekādaśavidhaṁ bhavati | tathā hi- kuśalākuśalāvyākṛtāni kāyakarmādīni trīṇi, bālapṛthagjanasambaddhāḥ pañca skandhāḥ, sarvāryajanasaṁgṛhītāni catvāri anāsravadhyānāni, ātmadarśanāpratipakṣatvena pañcopādānaskandhāḥ, ātmadarśanapratipakṣatvena catvāryanāsravāṇi smṛtyupasthānāni, hetupratyayādhīnakāmādidhātusaṁgṛhītā bodhipakṣādayaṁ saṁskṛtāḥ ( mārgasatyam), kāraṇānapekṣadhātutrayāparyāpannatathatādayo'saṁskṛtāḥ (nirodhasatyam), sarvāryajanasantānaprabhavacaturdhyānādayo guṇāḥ, samyaksambuddhasantānodayadharmidaśabalānyasādhāraṇānītyekādaśavidhamālambanam |
(ga) avadhiḥ
adhigamānukrameṇa sarvadharmā yathāvadālambyanta iti nāstyālambanānāṁ bhūmyavadhiriti jñeyam |
6. pratipattisamuddeśaḥ
asya lakṣaṇaṁ bhedaḥ avadhiriti trīṇi parijñātavyāni, tāni abhisamayālaṅkāre kārikayaikayā'nayā nirdiṣṭāni | tathā hi -
sarvasattvāgratācittaprahāṇādhigamatraye |
tribhirmahattvairuddeśo vijñeyo'rya svayambhuvām ||
(ka) lakṣaṇam
pratipattau pratiṣṭhitasya bodhisattvasya svalakṣyameva pratipattisamuddeśa iti lakṣaṇam |
(kha) bhedaḥ
sarvasattvāgratācittamahattvam, prahāṇamahattvam, adhigamamahattvaṁ ceti trayo'syabhedā bhavanti |
(ga) avadhiḥ
buddhabhūmāveva kevalamayaṁ samuddeśo niṣpanno bhavati |
7. sannāhapratipattiḥ
asyā lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayetthamupavarṇitam | yathā
dānādau ṣaḍvidhe teṣāṁ pratyekaṁ saṁgraheṇa yā |
sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditāḥ ||
pratipatterlakṣaṇam
mahāyānacittotpādamāśritya anuttarasamyaksaṁmbodhiniṣpattaye yā trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā, sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṁ ṣaṭpāramitādhiṣṭhānā ca kriyā, sā mahāyānapratipatterlakṣaṇam |
pratipattibhedaḥ
iyaṁ mahāyānapratipattiścaturvidhā bhavati, yathā-sannāhapratipattiḥ, prasthānapratipattiḥ, sambhārapratipattiḥ, niryāṇapratipattiśceti |
(ka) sannāhapratipatterlakṣaṇam
ṣaṭpāramitāsu pratipāramitāṁ ṣaṭpāramitāsaṁgrāhikayā prajñayopāttaḥ sattvayogaḥ sannāhapratipatterlakṣaṇam| sannāhapratipattiḥ bodhisattvamārga ityanarthāntaram |
(kha) bhedaḥ
dānapāramitāsannāhapratipattimārabhya prajñāpāramitāsannāhapratipattiṁ yāvat ṣaḍ bhedā bhavanti | dāne'pi dānaṁ śīlamityādiṣaṭpāramitā bhavanti | evaṁ ṣaṭsu pāramitāsu ṣaṭ ṣaṭkānīti kṛtvā vistareṇa ṣaṭtriṁśad bhedā bhavanti |
(ga) avadhiḥ
sambhāramārgīyabodhisattvamārabhya antimakṣaṇasthabodhisattvaparyantamasyāḥ sīmā bhavati |
8. prasthānapratipattiḥ
asyāḥ svarūpam abhisamayālaṅkāre dvābhyāṁ kārikābhyāmupavarṇitam | tathā hi
dhyānārūpyeṣu dānādau mārge maitryādikeṣu ca |
gatopalambhayoge ca trimaṇḍalaviśuddhiṣu ||
uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye |
prasthānapratipajjñeyā mahāyānādhirohiṇī ||
(ka) lakṣaṇam
bhāvanāpradhānayā pratipattyā mahāyāne hetvātmake phalātmake vā dharme prasthitikriyā prasthānapratipatterlakṣaṇam |
(kha) bhedaḥ
seyaṁ prasthānapratipattirnavavidhā jñeyā, tathā hi - dhyānārūpyasamāpattiṣu prasthānam, dānādiṣaṭpāramitāsu prasthānam, āryamārgeṣu prasthānam, caturapramāṇeṣu prasthānam, anupalambhayoge prasthānam, trimaṇḍalaviśuddhiṣu prasthānam, sarvasattvāgratāditrividhoddeśeṣu prasthānam, ṣaḍbhijñāsu prasthānam, sarvākārajñatāyāṁ prasthānamiti |
(ga) avadhiḥ
adhimukticaryābhūmikaprayogamārgīyoṣmāvasthāta ārabhya antimakṣaṇasthabodhisattvaparyantamasyāḥ sīmā bhavati |
9. sambhārapratipattiḥ
asthāḥ pratipatterlakṣaṇādikaṁ sarvam abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ samyak pratipāditam | tathā hi -
dayā dānādikaṁ ṣaṭkaṁ śamathaḥ savidarśanaḥ |
yuganaddhaśca yo mārgaṁ upāye yacca kauśalam ||
jñānaṁ puṇyaṁ ca mārgaśca dhāraṇī bhūmayo daśa |
pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ ||
(ka) lakṣaṇam
ātmanaḥ phalabhūtāṁ mahābodhiṁ yā sākṣāt pradadāti tādṛśī kriyā sambhārapratipattiriti lakṣaṇam |
(kha) bhedaṁ
asyāḥ sambhārapratipatteḥ saptadaśa bhedā bhavanti | yathā mahākaruṇāsambhāraḥ, dānasambhāraḥ, śīlasambhāraḥ, kṣāntisambhāraḥ, vīryasambhāraḥ, dhyānasambhāraḥ, prajñāsambhāraḥ, śamathasambhāraḥ, vidarśanāsambhāraḥ, yuganaddhasambhāraḥ, upāyakauśalasambhāraḥ, jñānasambhāraḥ, puṇyasambhāraḥ, mārgasambhāraḥ, dhāraṇīsambhāraḥ, bhūmisambhāraḥ, pratipakṣasambhāraśceti |
(ga) avadhiḥ
sambhāramātraṁ tvādikarmikabhūmāvapi bhavati | kintu ye mahābodhiprāpaktvena sākṣānnirdiṣṭāste sambhārāḥ prayogamārgīyāgradharmāvasthāta ārabhya antimakṣaṇasthabodhisattvāvasthāparyantaṁ bhavanti | āditaḥ pañcadaśa sambhārapratipattayaḥ prayogamārgīyāgradharmāvasthāparyantaṁ bhavanti | ṣoḍaśo bhūmisambhāraḥ saptadaśaśca pratipakṣasambhāro daśasu bhūmiṣu bhavataḥ |
10. niryāṇapratipattiḥ
asyāḥ svarūpam abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ samyak pradarśitam | tathā hi-
uddeśe samatāyāṁ ca sattvārthe yatnavarjaṁne |
atyantāya ca niryāṇaṁ niryāṇaṁ prāptilakṣaṇam |
sarvākārajñatāyāṁ ca niryāṇaṁ mārgagocaram |
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā ||
(ka) lakṣaṇam
ekāntena sarvajñatāyāṁ niryāṇakaraḥ śauddhabhūmikaḥ sattvayogaḥ niryāṇapratipattiriti lakṣaṇam |
(kha) bhedaḥ
niryāṇapratipattiḥ seyamaṣṭavidhātmikā bhavati | tadyathā- trividhasamuddeśe niryāṇam, samatāyāṁ niryāṇam, sattvārthe niryāṇam, anābhoganiryāṇam, atyantaniryāṇam, prāptiniryāṇam, sarvākārajñātāniryāṇam, mārganiryāṇamiti |
(ga) avadhiḥ
tisṛṣu śuddhabhūmiṣvevāsyā vyāptirbhavatīti |
||iti sarvākārajñatopalakṣakā daśa dharmāḥ ||
(ā) mārgajñatopalakṣakā ekādaśa dharmāḥ
1. dhyāmīkaraṇatādīni mārgajñatāṅgāni, 2. śrāvakamārgaḥ, 3. pratyekabuddhamārgaḥ, 4. bodhisattvamārgaḥ, 5. bhāvanāmārgakāritram, 6. bhāvanāmārgādhimuktiḥ, 7. bhāvanāmārgādhimuktasya stutiḥ stobha praśaṁsā ca, 8. pariṇāmanā, 9. anumodanā, 10. abhinirhāraḥ, 11. atyantaviśuddhiśceti ekādaśa dharmā mārgajñatāmupalakṣayantīti abhisamayālaṅkāre tisṛbhiḥ kārikābhirupadarśitāḥ | tathā hi -
dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau |
mahānuśaṁso dṛṅmārgaṁ aihikāmutrikairguṇaiḥ ||
kāritramadhimuktiśca stutastobhitaśaṁsitāḥ |
pariṇāme'numode ca manaskārāvanuttamau ||
nirhāraḥ śuddhiratyantamityayaṁ bhāvanāpathaḥ |
vijñānāṁ bodhisattvānāmiti mārgajñatoditā ||
1. dhyāmīkaraṇatādīni
dhyāmīkaraṇatādīnāṁ mārgajñatāṅgānāṁ lakṣaṇādikaṁ sarvam abhisamayālaṅkāre ekayā kārikayopavarṇitam | tathā hi -
dhyāmīkaraṇatā bhābhirdevānāṁ yogyatāṁ prati |
viṣayo niyato vyāptiḥ svabhāvastasya karma ca ||
(ka) lakṣaṇam
mārgajñatāparipūrakā avayavībhūtā guṇā eva mārgajñatāṅgānīti lakṣaṇam | athavā - mārgajñatāparipūrakāḥ asyāmavasthāyāṁ sākṣānnirdiṣṭāḥ sattvasantatisthaguṇā mārgajñatāṅgānīti lakṣaṇam |
( kha) bhedaḥ
pañca mārgajñatāṅgāni dhyāmīkaraṇatādīni bhavanti, tadyathā- ādhāraḥ aparokṣāhaṅkārarāhityam, sahakāripratyayaścittotpādaḥ, sahetukā vyāptiḥ, saṁsārātyajanaṁ svabhāvaḥ, aparigṛhītasattvaparigrahaṇamiti |
(ga) avadhiḥ
sāmānyato mārgāpraveśamādāya buddhabhūmiparyantaṁ sīmā bhavati | sākṣānnirdiṣṭāṅgānāṁ dṛṣṭyā sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantaṁ sīmā bhavati |
2. śrāvakamārgaḥ
śrāvakamārgādhigamasya lakṣaṇādikam abhisamayālaṅkāre agholikhitayaikayā kārikayā samyagupadarśitam | tathā hi -
caturṇāmāryasatyānāmākārānupalambhataḥ |
śrāvakāṇāmayaṁ mārgo jñeyo mārgajñatānaye ||
(ka) lakṣaṇam
śrāvakajātīyavineyajanānugrahārthaṁ duḥkhādicaturāryasatyeṣu kimapyekamālambya anityādiṣoḍaśākāreṣvanyatamasya sākṣātkāradṛṣṭyā vyavasthāpitaḥ śrāvakādhigamajātīyo māhāyānikāryābhisamayaḥ śrāvakamārgajña mārgajñānamiti |
(kha) bhedaḥ
ākāradṛṣṭyā ṣoḍaśavidhaḥ, mārgadṛṣṭyā tu darśanabhāvanā'śaikṣamārgabhedena trividhaḥ |
( ga) avadhiḥ
darśanamārgamārabhya buddhabhūmiparyantamasya sīmā bhavati | keṣāṁcana matena mahāyānasambhāramārgamārabhya buddhabhūmiparyantamavadhiriti |
3. pratyekabuddhamārgaḥ
pratyekabuddhādhigamasya lakṣaṇādikaṁ sarvamabhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ pratipāditam| tathā hi -
paropadeśavaiyarthya svayambodhāt svayambhuvām |
gambhīratā ca jñānasya khaḍgānāmabhidhīyate ||
suśrūṣā yasya yasyārthe yatra yatra yathā yathā |
sa so'rthaḥ khyātyaśabdo'pi tatra tatra tathā tathā ||
grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ |
ādhārataśca vijñeyaḥ khaḍgamārgasya saṁgrahaḥ ||
(ka) lakṣaṇam
pratyekabuddhagotrīyavineyajanānugrahārthaṁ dvādaśāyatanānyālambya bāhyagrāhyārthaśūnyatāsākṣātkārijñānadṛṣṭyā vyavasthāpitaḥ pratyekabuddhādhigamajātīyo māhāyānikāryābhisamayaḥ pratyekabuddhamārgamārgajñaṁ mārgajñānamiti |
(kha) bhedaḥ
darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārga iti trayo'sya bhedā bhavanti |
(ga) avadhiḥ
mahāyānadarśanamārgamārasya buddhabhūmiparyantamasya sīmā bhavati |
4. mahāyānadarśanamārgaḥ
mahānuśaṁsasya darśanāmārgasya lakṣaṇam, bhedaḥ, avadhiśceti trīṇi parijñātavyānyatra saṁkṣepato nirūpyante | abhisamayālaṅkāre tatsvarūpaṁ pañcabhiḥ kārikābhirupadarśitam |
(ka) lakṣaṇam
bhavaśamāntadvayanirodhalakṣaṇaḥ satyābhisamayo mahāyānadarśanamārga iti lakṣaṇam |
(kha) bhedaḥ
samāhitajñānaṁ pṛṣṭhalabdhajñānaṁ ceti dvau darśanamārgasya bhedau |
jñānadṛṣṭyā trīṇi jñānāni darśanamārgaḥ | prathamaṁ yad darśanamārgabhūtaṁ śrāvakamārgaṁ jānāti, dvitīyaṁ yat pratyekabuddhamārgaṁ jānāti | tṛtīyaṁ yanmahāyānamārgaṁ jānātīti trayo bhedā bhavanti |
ālambanadṛṣṭyā vyāvṛttidṛṣṭyā cāṣṭau kṣāntayaḥ, aṣṭau ca jñānānīti ṣoḍaśa bhedā avasātavyāḥ |
(ga) avadhiḥ
prathamāyāmeva bodhisattvabhūmāvasya vyāptirbhavatīti |
5. bhāvanāmārgakāritram
bhāvanāmārgakāritrāṇāṁ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā spaṣṭamupadarśitam | tathā hi -
sarvato damanaṁ nāma sarvataḥ kleśanirjayaḥ |
upakramāviṣahyatvaṁ bodhirādhārapūjyatā ||
(ka) lakṣaṇam
dṛṣṭatattvabhāvanābalena prāptānuśaṁsā bhāvanāmārgakāritrasya lakṣaṇam |
(kha) bhedaḥ
asya ṣaḍ bhedā bhavanti, yathā - ātmotkarṣaniṣedhāt damanakāritram, sarvajananamanakāritram, rāgādikleśābhibhavakāritram, parakṛtāghātavirodhopanipātād upakramāviṣahyatvakāritram, samyak saṁbodhipratipattikāritram, prajñāpāramitādhāraviṣayapūjyatākāritramiti |
(ga) avadhiḥ
prathamāṁ bhūmimārabhya daśamīṁ bhūmiṁ yāvadasya sīmā bhavati |
bhāvanāmārgaṁḥ
asya lakṣaṇam, bhedaḥ avadhiśceti trīṇyatrocyante |
(ka) lakṣaṇam
māhāyāniko'nvabhisamayaḥ mahāyānabhāvanāmarga iti lakṣaṇam | anvabhisamayaḥ bhāvanāmārga iti paryāyavācinau |
(kha) bhedaḥ
sāsravo bhāvanāmārgaḥ, anāsravo bhāvanāmārgaśceti dvau bhedau | tatra sāsravaḥ savikalpabhāvanāmārgaḥ anāsravaśca nirvikalpa iti |
tatra sāsravo'dhimuktipariṇāmanānumodanāmanaskāralakṣaṇastrividhaḥ | anāsravaḥ punarabhinirhāraḥ atyantaviśuddhisvabhāvaśceti dvividhaḥ |
6. bhāvanāmārgādhimuktiḥ
adhimuktibhāvanāmārgasya lakṣaṇādikaṁ sarvam abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ spaṣṭamādarśitam |tathā hi-
adhimuktistridhā jñeyā svārthā ca svaparārthikā |
parārthikaivetyeṣā ca pratyekaṁ trividheṣyate ||
mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ |
sā punastrividhetyevaṁ saptaviṁśatidhā matā ||
(ka) lakṣaṇam
svārtha-svaparārtha-parārthākarabhūtāyāṁ jinajananyām abhisampratyayavaśena vyavasthāpito māhāyāniko'nvabhisamayo'dhimuktyākhyabhāvanāmārgaḥ savikalpa iti lakṣaṇam |
(kha) bhedaḥ
adhimuktiḥ svārthā svaparārthā parārthā ceti mūlabhedena trividhā | trividhā'pi satī mṛdumadhyādhimātrabhedena pratyekaṁ medāt trikatribhirnavadhā bhavati | tadyathā mṛdvī madhyā'dhimātrā ca svārthādhimuktiḥ; evaṁ svaparārthādhimuktiḥ parārthādhimuktiśceti | evameṣā'pi navaprakārā'dhimuktiḥ mṛdumṛdvādiprakārabhedena pratyekaṁ vibhidyamānā navabhistribhiḥ saptaviṁśatiprakārā bhavati | tadyathā- mṛdumṛduḥ, mṛdumadhyaḥ, mṛdvadhimātraḥ, madhyamṛduḥ, madhyamadhyaḥ, madhyādhimātraḥ; adhimātramṛduḥ, adhimātramadhyaḥ, adhimātrādhimātra iti svārthādhimukternavaprakārāḥ| tathā svaparārthādhimukteḥ parārthādhimukteśca veditavyāḥ |
(ga) avadhiḥ
prathamāṁ bhūmimārabhya daśamīṁ bhūmiṁ yāvad asyāḥ sīmā bhavati | dvitīyāṁ bhūmimārabhyaṁ daśamabhūmiparyantamiti kecit |
7. bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṁsā ca
bhāvanāmārgādhimuktasya bodhisattvasya stutyādīnāṁ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayopavarṇitam | tathā hi -
stutiḥ stobhaḥ praśaṁsā ca prajñāpāramitāṁ prati |
adhimokṣasya mātrāṇāṁ navakaistribhiriṣyate ||
( ka) lakṣaṇam
purvoktatrividhādhimuktiprajñāpāramitāṁ prati pravṛttasya tadbhāvakabodhisattvasyotsāhavardhanārthaṁ tadadhimokṣasya kriyamāṇāḥ stutyādayo yathābhūtārthādhigamalakṣaṇā nārthavādarūpā iti lakṣaṇam |
(kha)) bhedaḥ
pūrvavat saptaviṁśatireva prabhedāḥ |
(ga) avadhiḥ
adhimuktibhāvanāmārgavat |
8. bhāvanāmārgapariṇāmanā
asyāḥ pariṇāmanāyāḥ lakṣaṇabhedādisarvaṁ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ spaṣṭamupadarśitam | tathā hi-
viśeṣaḥ pariṇāmastu tasya kāritramuttamam |
nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ ||
vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ |
sopāyaścānimittaśca buddhairabhyanumoditaḥ ||
traidhātukāprapannaśca pariṇāmo'parastridhā |
mṛdurmadhyo'dhimātraśca mahāpuṇyodayātmakaḥ ||
(ka) lakṣaṇam
yo māhāyānikaḥ savikalpo'nvabhisamayaḥ svaparakuśalapuṇyakriyāvastu anuttarāyāṁ samyaksambodhau pariṇāmayati, sa pariṇāmanākhyo mahāyānabhāvanāmārga iti lakṣaṇam |
(kha) bhedaḥ
ayaṁ bhāvanāmārgo dvādaśavidho bhavati, tadyathā- viśeṣapariṇāmanāmanaskāraḥ, anupalambhākārapariṇāmanāmanaskāraḥ, aviparyāsalakṣaṇaḥ pariṇāmanāmanaskāraḥ, viviktapariṇāmanāmanaskāraḥ, buddhapuṇyaughasvabhāvānusmṛtipariṇāmanāmanaskāraḥ, upāyakauśalapariṇāmanāmanaskāraḥ, amimittapariṇāmanāmanaskāraḥ, buddhānujñāta (anumodita) -pariṇāmanāmanaskāraḥ, traidhātukāparyāpannapariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako mṛdupariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako madhyapariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako'dhimātrapariṇāmanāmanaskāra iti dvādaśa bhedā bhavanti |
(ga) avadhiḥ
prathamāṁ pramuditā bhūmimārabhya yāvad daśamīṁ bhūmimasya pariṇāmanāmanaskārasya sīmā bhavati |
9. bhāvanāmārgīyānumodanā
anumodanāmanaskārasya lakṣaṇabhedādayo'bhisamayālaṅkāre ekayaiva kārikayetthamupavarṇitam | tathā hi -
upāyānupalambhābhyāṁ śubhamūlānumodanā |
anumode manaskārabhāvaneha vidhīyate ||
(ka) lakṣaṇam
yo māhāyānikaḥ savikalpo'nvabhisamayaḥ sva-parakuśalapuṇyakriyāvastūni anumodate, sa anumodanākhyo mahāyānabhāvanāmārga iti lakṣaṇam |
(kha) bhedaḥ
anumodanāmanaskārasya dvau bhedau bhavataḥ, yathā-svakuśalapuṇyakriyāvastvanumodanam, parakuśalapuṇyakriyāvastvanumodanaṁ iti |
athavā- saṁvṛtiviṣayī anumodanāmanaskāraḥ paramārthaviṣayī anumodanāmanaskāraśceti |
(ga) avadhiḥ
adhimuktipariṇāmanānumodanāmanaskārāṇāṁ trayāṇāṁ bhūmyavadhiḥ samāna eva |
10. abhinirhāraḥ
anāsravasya abhinirhārabhāvanāmārgasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi -
svabhāva- śreṣṭhatā tasya sarvasyānabhisaṁskṛtiḥ |
nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||
(ka) lakṣaṇam
māhāyāniko'nāsravo'nvabhisamayaḥ, yaḥ paryaṁntādhigamakṛtyaṁ vyavasthāpayati, sa abhinirhārākhyo mahāyānabhāvanāmārga iti lakṣaṇam |
(kha) bhedaḥ
asya pañca bhedā bhavanti, tadyathā-rūpādisarvadharmāviparītadarśanaṁ svabhāvaḥ, nānyathā buddhatvasamprāptiriti bhāvanāmārgasya śreṣṭhatā, sarvadharmaviśeṣānutpādanena adhigamaprayogo'nabhisaṁskāraḥ, sarvadharmāṇāṁ paramārthato'nupalambhatayā arpaṇā, buddhatvamahārthasādhanānmahārthateti |
(ga) avadhiḥ
prathamāṁ bhūmimārabhya daśamīṁ bhūmiṁ yāvadasyābhinirhārasya sīmā bhavati |
11. atyantaviśuddhiḥ
atyantaviśuddhyākhyasya anāsravabhāvanāmārgasya lakṣaṇādikaṁ sarvam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ suspaṣṭaṁ pratipāditam | tathā hi-
phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ |
abhinnācchinnatā yasmāditi śuddhirudīritā ||
kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām |
hānād viśuddhirātyantikī tu buddhasya sarvadā ||
mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu |
adhimātrādhimātrādermalasya pratipakṣataḥ ||
(ka) lakṣaṇam
māhāyāniko'nāsravo'nvabhisamayaḥ, yo'ntimaprahāṇasya kṛtyaṁ vyavasthāpayati, sa atyantaviśuddhyākhyo mahāyānabhāvanāmārga iti lakṣaṇam |
(kha) bhedaḥ
bhāvanāmārgaprahātavyānāṁ navānāṁ vipakṣāṇāṁ pratipakṣabhūtā mṛdumṛdvādayo nava bhāvanāmārgā evāsya atyantaviśuddhibhāvanāmārgasya bhedā bhavanti |
(ga) avadhiḥ
prathamāṁ bhūmimārabhya daśamabhūmiparyantamasya bhāvanāmārgasya sīmā bhavatīti |
||iti mārgajñatopalakṣakā ekādaśa dharmāḥ ||
(i) sarvajñatopalakṣakā nava dharmāḥ
1. prajñayā na bhave sthānam, 2. kṛpayā na śame sthitiḥ, 3. anupāyena jinajananyā dūratvam, 4. upāyena avidūratā, 5. vipakṣaḥ, 6. pratipakṣaḥ, prayogaḥ, 8. samatā, 9. darśanamārgaśceti nava dharmāḥ sarvajñatopalakṣakā iti abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ samyaguktāḥ| tathā hi -
prajñayā na bhave sthānaṁ kṛpayā na śame sthitiḥ |
anupāyena dūratvam upāyenāvidūratā ||
vipakṣapratipakṣau ca prayogaḥ samatā'sya ca |
dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate ||
1. prajñatā na bhave sthānam
2. kṛpayā na śame sthitiḥ
ubhayorlakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi-
nāpare na pare tīre nāntarāle tayoḥ sthitā |
adhvanāṁ samatājñānāt prajñāpāramitā matā ||
tatra ubhayoḥ lakṣaṇādīni pṛthak pṛthagatrābhidhīyante |
prajñayā na bhave sthānam
(ka) lakṣaṇam
anityādiṣoḍaśākārāṇāṁ sākṣātkāriṇī hīnayānajātīyā mahākaruṇāgarbhā māhāyānikaryasantatisthā prajñā asyāḥ sarvajñatāyā lakṣaṇam | iyaṁ ca bodhisattvānāṁ prajñāpāramitā prajñayā saṁsārādīnavadarśanāt na saṁsāre bhavānte sthitā |
(kha) bhedaḥ
darśanamārgaḥ bhāvanāmārgaḥ aśaikṣamārgaśceti trayo bhedā bhavanti |
duḥkhādicaturāryasatyasambaddhānityādiṣoḍaśākārāṇāṁ sākṣātkārī mahāyānabhāvanāmārgo'syāḥ sarvajñatāyāḥ prajñatā na bhave sthānamitilakṣaṇātmikāyā upalakṣakaḥ |
kṛpayā na śame sthitiḥ
(ka) lakṣaṇam
mahākaruṇayā saṁvṛtyapekṣaśamāntavyāvartako māhāyāniko'bhisamayo'syāḥ sarvajñatāyā lakṣaṇam| iyaṁ ca prajñāpāramitā kṛpayā sattvārthakaraṇāt na nirvāṇe śamānte sthitā |
māhāyānikabhāvanāmārgīyāryapudgalasantatisthā mahākaruṇā asyāḥ kṛpayā na śame sthitiritimārgajñatāyā upalakṣikā |
(kha) bhedaḥ
māhāyānikasyāryasya sattvālambanā dharmālambanā nirālambanā ceti tisro mahākaruṇāḥ, bodhicittotpādādayaśca bhedā bhavanti |
traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhāt yā śrāvakādyagocaratvena viprakṛṣṭā bodhisattvānāṁ prajñāpāramitā, sā punarnāpare tīre saṁsāre, na pare tīre nirvāṇe vyavasthitā | nāpi saṁsāranirvāṇamubhayamantareṇa vastuno'sattvāt madhye'pi sthitā, prajñākaruṇayoḥ samyak prativedhena saṁsāranirvāṇobhayopalambhaviyogāt |
(ga) avadhiḥ
prathamāṁ pramuditābhūmimārabhya buddhabhūmiparyantamubhayoḥ sīmā bhavati |
3. anupāyena dūratvam
asya lakṣaṇādikaṁ sarvam abhisamayālaṅkāre kārikārdhena spaṣṭamullikhitam tathā hi -
anupāyena dūraṁ sā sanimittopalabhbhataḥ |
(ka) lakṣaṇam
śrāvakādīnām adhvasamatājñānābhāvāt anityādyākārāṇāṁ sākṣātkāri jñānaṁ sanimittopalambhayogena kṛpāprajñāvaikalyāt dūrībhūtaṁ jinajananyā iti lakṣaṇam |
(kha) bhedaḥ
śrāvakasantatisthaṁ anityādyākārajñānaṁ pratyekabuddhasantatisthaṁ cānityādyākārajñānamiti bhedadvayam |
(ga) avadhiḥ
darśanamārgamārabhya arhattvāvasthāparyantamasya sīmā bhavati |
4. upāyena avidūratā
asya lakṣaṇādīnāṁ pratipādanam abhisamayālaṅkāre kārikārdhena samyak kṛtam| tathā hi -
upāyakauśalenāsyāḥ samyagāsannatoditā ||
(ka) lakṣaṇam
mahākaruṇayā śūnyatāsākṣātkāriṇyā prajñayā copāttaṁ māhāyānikaryāṇāṁ hīnayānajātīyam anityādyākārajñānam asya lakṣaṇam |
"bodhisattvādīnāṁ tu utsāritabhāvābhiniveśabhrāntinimittānāṁ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityataḥ samyagāsannībhāvo māturiti jñeyam |"
(kha) bhedaḥ
māhāyāniko darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārgaśceti trayo bhedā bhavanti |
(ga) avadhiḥ
mahāyānadarśanamārgamārabhya buddhabhūmiparyantaṁ sīmā bhavati |
5. vipakṣaḥ
asya lakṣaṇādikam abhisamayālaṅkāre ekayāṁ kārikayā suspaṣṭaṁ pratipāditam | tathā hi-
rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |
dānādau bodhipakṣeṣu caryāsaṁjñā vipakṣatā ||
(ka) lakṣaṇam
mahākaruṇā śūnyatāprajñābhyāṁ viyuktā bhāvolambhasvabhāvā hainayānikī vastujñateti lakṣaṇam |
"sarveṣāṁ rūpādīnāṁ traiyadhvikānāṁ ca dharmāṇāṁ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṁ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena dṛṣṭāḥ| anuṣṭhānasaṁjñā tu eteṣāṁ pratipakṣabhūtāpi viparyāsapravṛttatvena heyatvāt vipakṣo bhavati |"
(kha) bhedaḥ (ga) avadhiḥ
asya bhedo'vadhiścetyubhau 'anupāyena dūratvam' ityasmin prakareṇa yathā pradarśitau, tadvat jñeyāditi |
6. pratipakṣaḥ
asya lakṣaṇabhedādikaṁ sarvam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ savistaramupadarśitam | tathā hi-
dānādiṣvanahaṁkāraḥ paraṣāṁ tanniyojanam |
saṅgakoṭīniṣedho'yaṁ sūkṣmaḥ saṅgo jinādiṣu ||
tadgāmbhīryaṁ prakṛtyaiva vivekād dharmapaddhateḥ |
ekaprakṛtikaṁ jñānaṁ dharmāṇāṁ saṅgavarjanam ||
dṛṣṭādipratiṣedhena tasyā durbodhatoditā |
rūpādibhiravijñānāt tadacintyatvamiṣyate ||
(ka) lakṣaṇam
mahākaruṇopāyena śūnyatāsākṣātkāriṇyā prajñayā copāttā māhāyānikāryasantatisthā vastujñatā pratipakṣalakṣaṇātmikā |
(kha) bhedo'vadhiśca
ubhāvapi pūrva 'upāyena avidūratā' ityasmin prasaṅge yathāvarṇitau tathā jñātavyau |
viśeṣaḥ
jinajananyā dūratvam avidūratvamiti vastujñatāyāḥ (sarvajñatāyāḥ) dvau bhedau |
hīnayānāpuraḥsarāyāḥ phalabhūtajinajananyāḥ avidūratā, upāyakauśalena avidūratā, pratipakṣaḥ, māhāyānīyavastujñatā ceti catvāraḥ paryāyāḥ |
phalabhūtajinajananyā dūratvama, anupāyena dūratvam, nimittopalambhagrāhapratibaddhatā, vipakṣaḥ, hīnayānavastujñatā ceti paryāyavācinaḥ.
yathānirdiṣṭa eva śrāvakabodhisatvādīnāṁ vipakṣapratipakṣayorayaṁ vibhāgo'vasātavyaḥ | tathā coktam -
evaṁ kṛtvā yathoktau vai jñeyaḥ sarvajñatānaye |
ayaṁ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||
api ca-
"śrāvakādīnāmevaṁ māturdūrībhāvenānuṣṭhānaṁ pratipakṣo'pi san vastūpalambhaviparyāsapravṛttatvena bodhisattvānāṁ tyājyatvād vipakṣa iti"|
7. prayogaḥ
asya lakṣaṇabhedādikaṁ sarvam abhisamayālaṅkāre sārdhadvayena kārikāgranthena savistaraṁ pratipāditam | tathā hi-
rūpādau tadanityādau tadapūriprapūrayoḥ |
tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||
avikāro na kartā ca prayogo duṣkarastridhā |
yathābhavyaṁ phalaprāpteravandhyo'bhimataśca saḥ ||
aparapratyayo yaśca saptadhā khyātivedakaḥ |
(ka) lakṣaṇam
sāṁvṛtike vastusvarūpe tadviśeṣe ca viparyāsapravṛttasya upalambhābhiniveśasya pratipakṣabhūto hīnayānajātīyaḥ sattvayogaḥ prayoga iti lakṣaṇam |
(kha) bhedaḥ
prayogaḥ daśavidho bhavati| tadyathā-rūpādiṣu satyābhiniveśapratiṣedhaḥ, tadviśeṣeṣvanityādiṣu satyābhiniveśapratiṣedhaḥ, kalpitarūpeṣu aparipūriḥ, dharmatārūpeṣu prapūriḥ, pāramitāsu paramārthato'parihāṇivṛddhī (avikāratvam), paramārthato'kartṛtvam, trisarvajñātmakānāṁ yathākramamuddeśaprayogakāritrāṇāṁ duṣkaratā, yathābhavyaphalaprāptyā avandhyatā, mahānuśaṁsāyāṁ bodhau aparapratyayatvam, svapnopamapariṇāmādisaptavidhakhyātijñānamiti daśa bhedā bhavanti |
(ga) avadhiḥ
sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati |
8. samatā
asyāḥ svarūpam abhisamayālaṅkāre kārikārdhena samādarśitam| tathā hi -
caturdhā'mananā tasya rūpādau samatā matā |
(ka) lakṣaṇam
uparyuktadaśavidhavastujñatāprayogākārāṇāṁ jñātṛjñeyadharmāṇām amananā samatāyā lakṣaṇam |
(kha) bhedaḥ
pūrvokteṣu daśavidhaprayogeṣu pratisvaṁ catasraḥ amananā bhavantīti catvāriṁśadasyāḥ samatāyāḥ prabhedā bhavanti | uktaṁ cālokaṭīkāyām-
"tadevaṁ rūpādipadārthamananā-nīlādinimittamananā - ' rūpaṁ dvidhā viṁśatidhe' - tyādiprapañcamananā- nirvedhabhāgīyādyadhigamamananānāṁ pratiṣedhena jñātṛjñeyadharmānupalabdhiścaturvidhoktā vijñeyā |"
(ga) avadhiḥ
sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasyāḥ samatāyāḥ sīmā bhavati |
9. darśanamārgaḥ
asya lakṣaṇādikaṁ sarvam abhisamayālaṅkāre pañcabhiḥ kārikābhiḥ pratipāditam |
(ka) lakṣaṇam
dvātriṁśatsamāropaśūnyaḥ satyābhisamayo darśanamārga iti lakṣaṇam |
(kha) bhedaḥ
trayāṇāṁ yānānāṁ trayāṇāṁ darśamārgāṇāṁ vyāvṛttibhedena ṣoḍaśa kṣaṇā evāsya ṣoḍaśa bhedā bhavantīti |
||iti sarvajñatopalakṣakā nava dharmāḥ ||
2. Catuḥprayogopalakṣakāḥ ṣaṭtriṁśad dharmāḥ
tatra sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ, mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ, ānupūrvikābhisamayopakṣakāstrayodaśa dharmāḥ, ekakṣaṇābhisambodhopalakṣakāścatvāra iti ṣaṭtriṁśad bhavanti |
(a) sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ
1. ākārāḥ, 2. prayogāḥ, 3. guṇāḥ, 4. doṣāḥ, 5. lakṣaṇāni, 6. mokṣabhāgīyam, 7. nirvedhabhāgīyam, 8. avaivartiko gaṇaḥ, 9. bhavaśāntyoḥ samatā, 10. anuttarā kṣetraśuddhiḥ, 11. upāyakauśalamityekādaśa dharmāḥ sarvākārābhisambodhamupalakṣayantīti abhisamayālaṅkāre dvābhyāṁ kārikābhyāmupadarśitam| tathā hi-
ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ |
mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ ||
samatā bhavaśāntyośca kṣetraśuddhiranuttarā |
sarvākārābhisambodha eṣa sopāyakauśalaḥ ||
(ka) lakṣaṇam
trisarvajñatāsambaddhānāṁ trisaptatyuttaraikaśatākārāṇāṁ bhāvanāmayyā prajñayopāttatvena vyavasthāpitaḥ satvayogaḥ sarvākārābhisambodha iti lakṣaṇam |
(kha) paryāyāḥ
bodhisattvamārgaḥ, pāramitāmārgaḥ, sattvayogaḥ, ākārajñatāprayogaḥ, mārgajñatāprayogaḥ, sannāhapratipattirityanarthāntaram |
(ga) bhedaḥ
ākāradṛṣṭyā trisaptatyuttaraśatam, prayogadṛṣṭyā viṁśatiḥ bhedā bhavanti |
(gha) avadhiḥ
mahāyānasambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati |
1. ākārāḥ
ākārāṇāṁ lakṣaṇādikaṁ sarvam abhisamayālaṅkāre pañcabhiḥ kārikābhiḥ savistaraṁ samyagupavarṇitam |
(ka) lakṣaṇam
sarvākāramārgavastujñānasaṁgraheṇa trisarvajñatākārāṇāṁ bhāvanāmayaṁ prayogavaiśiṣṭyam ākārāṇāṁ lakṣaṇamiti |
(kha) bhedaḥ
trisaptatyuttaraśatamākārāṇāṁ bhedā bhavanti | tathā hi-sarvajñatāyāḥ saptaviṁśatiḥ, mārgajñatāyāḥ ṣaṭtriṁśat, sarvākārajñatāyā daśottaraśatamiti trisaptatyuttaraśataṁ bhedāḥ |
caturāryasatyeṣu prathamataḥ trayāṇāṁ satyānāṁ pratyekaṁ catvāra iti dvādaśa, mārgasatyasya caturthasya pañcadaśa ceti sarvajñatāyāḥ (vastujñatāyāḥ) saptaviṁśatirākārāḥ | tathā coktam abhisamayālaṅkāre -
asadākāramārabhya yāvanniścalatākṛtiḥ |
catvāraḥ pratisatyaṁ te mārge pañcadaśa smṛtāḥ ||
samudayasatyasya aṣṭau, mārgasatyasya sapta, duḥkhasatyasya pañca, nirodhasatyasya ṣoḍaśa ceti mārgajñatāyāḥ ṣaṭtriṁśad ākārā bhavanti| tathā coktam abhisamayālaṅkāre -
hetau mārge ca duḥkhe ca nirodhe ca yathākramam |
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||
śaikṣaśrāvakāṇāṁ saptatriṁśad bodhipakṣyā vastujñatāyā ākārāḥ, bodhisattvānāṁ mārgajñatāyāḥ catustriṁśat, buddhānāṁ sarvākārajñatāyā asādhāraṇā ekonacatvāriṁśacceti sarvākārajñatāyā daśottaraśatam ākārā bhavanti| tathā coktam abhisamayālaṅkāre -
smṛtyupasthānamārabhya buddhatvākārapaścimāḥ |
śiṣyāṇāṁ bodhisattvānāṁ buddhānāṁ ca yathākramam ||
saptatriṁśaccatustriṁśattriśannava ca te matāḥ |
trisarvajñatvabhedena mārgasatyānurodhataḥ ||
jñānākārebhyaḥ pūrvam arthākārāḥ parijñātavyā iti prathamataḥ trisaptatyuttaraśatam arthākārā upadarśitāḥ |
2. prayogāḥ
prayogāṇāṁ lakṣaṇādikam abhisamayālaṅkāre catasṛbhiḥ kārikābhiḥ savistaraṁ suspaṣṭamupavarṇitam |
(ka) lakṣaṇam
jñātṛjñeyayoḥ vastumārgākārāṇāṁ ca śamathavipaśyanāyuganaddhabhāvanāsvarūpaṁ niḥsvabhāvatāniṣprapañcātmakaṁ jñānamevātra sākṣānnirdiṣṭasya prayogasya lakṣaṇamiti |
athavā-trisarvajñatānāṁ yāvadākārāṇāṁ śamathavipaśyanāyuganaddhabhāvanāmayyā prajñayopāttaḥ sattvayoga evātra nirdiṣṭaprayogasya lakṣaṇam | yato hi 'kṛcchrāccireṇa prativodhataḥ' ityanena nirdiṣṭaḥ sambhāramārgīyaḥ prayogo'tra saṁgṛhīto bhavati|
(kha) bhedaḥ
viṁśatiḥ prayogāṇāṁ bhedā bhavanti |
tatra svarūpataḥ pañca pramedāḥ, yathā-rūpādiṣu niḥsvabhāvatayā anavasthānaprayogaḥ, ayoga eva teṣu prayogo bhavatītyayogaprayogaḥ, rūpāditathatāgambhīratayā pratiṣṭhānānupalabdhyarthena sarvajñatādhikāre gambhīraprayogaḥ, rūpādiduravagāhatayā prakṛtyanāvilārthena mārgajñatādhikāre duravagāhaprayogaḥ, rūpādyapramāṇatayā paryantānupalambhārthena sarvākārajñatādhikāre apramāṇaprayoga iti |
pudgalāśrayadṛṣṭyā aṣṭau prayogāḥ | tathā hi- gambhīraśūnyatāyāmuttrasanajātīyasyādikarmikasya kṛcchacirābhisambodhaprayogaḥ, prayogamārgīyoṣmābhisamayādārabhya gambhīradharmatāyāmuttrāso na bhavati, na ca svapne'pi ṣaṭpāramitācaryāsu dūrībhāva iti vyākaraṇalābhaprayogaḥ, mūrdhābhisamayādārabhya dharmatādhigamaviṣayakeṇa cirābhyāsena avinivartanīyaprayogaḥ, kṣāntimārabhya upāyakauśalena dharmatādhigamadṛḍhatayā śrāvakapratyekabuddhantarāyikadharmavarjanāt niryāṇaprayogaḥ, agradharmābhisamayamārabhya stambādyanupalambhāt mahāsamudrasyābhyāsannatvamiva satatabhāvanādipratipattyā nirantaraprayogabalena dharmaṁdhātoḥ sākṣāddarśanasyābhyāsannatvaniścaya iti nirantaraprayogaḥ, sarvajñatāhetūnāṁ abhinavānāsravadharmāṇāmādhāratvapratipatterāsannābhisambodhaprayogaḥ, kṣipraṁ dharmaṁkāyaphalābhinirvartanāt kṣiprābhisambodhaprayogaḥ, dharmacakrapravartanādikaṁ parārthaprayoga iti |
prajñāpāramitābhāvanāpāripūryupāyadṛṣṭyā catvāraḥ prayogāḥ | tadyathā paramārthato guṇadoṣāṇāṁ vṛddhiparihāṇyadarśanena prajñāpāramitāyāṁ caraṇānujñānāt avṛddhyaparihāṇiprayogaḥ, paramārthato dharmādharmāderanupalambhapratipattyā dharmādharmādyanupalambhaprayogaḥ, dharmadhāturūpatvena rūpādyacintyamiti acintyaprayogaḥ, dharmadhāturūpatvāt rūpāditannimittatatsvabhāvādiṣu vikalpābhāvād avikalpaprayoga iti |
prayogaphaladṛṣṭyā dvau prayogau | tathā hi- srota -āpattyādyanuttarasamyaksambodhiphalaratnapradāyakatvāt phalaratnadānaprayogaḥ, kleśajñeyāvaraṇaprahāṇahetutvena viśuddhiprayoga iti dvau |
kṣiprabhāvanādṛṣṭyā ekaḥ prayogaḥ, yathā dharmataiṣā yasmānmahāratnānāṁ bahavo'ntarāyāḥ sambhavanti, tasmāt paramaratnasvabhāvāyā mātuḥ saṁvatsareṇa bahvantarāyatve'pi likhanaṁ śīghrameveti avadhiprayogaḥ |
3. guṇāḥ
guṇānāṁ lakṣaṇādikaṁ sarvam abhisamayālaṅkāre kārikārdhenopadarśitam | tathā hi-
mārāṇāṁ śaktihānyādiścaturdaśavidho guṇaḥ |
(ka) lakṣaṇam
prayogāṇāṁ bhāvanābalena adhigataprāśastyaṁ guṇānāṁ lakṣaṇam |
(kha) bhedaḥ
guṇānāṁ caturdaśa bhedā bhavanti| tathā hi- pāramitāyāṁ udgṛhyamāṇāyāṁ mārakṛtavighnāḥ tathāgatānubhāvena vyāhanyanta iti māraśaktivyāghātaguṇaḥ, prayogamaulapṛṣṭhāvasthāsu tathāgatasamanvāharaṇalābhāt buddhasamanvāhārajñātatvaguṇaḥ, tathāgatajñānadarśanalābhāt buddhapratyakṣīkaraṇaguṇaḥ, tathāgatānāṁ samīpībhavanalābhena samyaksambodhyāsannībhāvaguṇaḥ, mahānuśaṁsalābhāt mahārthatādiguṇaḥ, tathāgatakṛtyakaraṇād deśanirūpaṇāguṇalābhena deśanirūpaṇaguṇaḥ, pratipakṣadharmaparipūraṇalābhāt sarvānāsravadharmaparipūriguṇaḥ, sarvākārajñatākathākathanalābhena kathāpuruṣatāguṇaḥ, tathāgatasānāthyakaraṇalābhena abhedyatāguṇaḥ, mahodāraprītisampādanāt asādhāraṇakuśalamūlotpattiguṇaḥ, pratijñānumodanalābhe kramaṇa prayogābhyāsāt pratijñāyāthārthyasampādanaguṇaḥ, gambhīrodārārthādhimokṣeṇa udāraphalaparigrahaṇaguṇaḥ, satvārthakaraṇasāmarthyalābhena sattvārthapratipattiguṇaḥ, avikalaprajñāpāramitāprāpakakuśalamūlasamanvāgame prayogābhyāsena niyatilābhaguṇaśceti caturdaśa guṇāḥ |
4. doṣāḥ
prayogāṇāṁ doṣā abhisamayālaṅkāre kārikārdhena upadarśitāḥ | tathā hi-
doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha ||
(ka) lakṣaṇam
prayogotpattisthitiprakarṣagatīnāmantarāyakarā vighnā eva doṣā iti lakṣaṇam |
(kha) bhedaḥ
ṣaṭcatvāriṁśad doṣāṇāṁ bhedā bhavanti |
prathamaṁ daśakam |
kṛcchraprāptiḥ (cireṇa mātari pratibhānam), atyāśupratibhānatā, kāyadauṣṭhulyam, cittadauṣṭhulyam, ayogavihitasvādhyāyāditā, vaimukhyanimittagrāhitā, hetubhraṁśaḥ, praṇītāsvādabhraṁśaḥ, uttamayānabhraṁśaḥ, uddeśabhraṁśaśceti daśa |
dvitīya daśakam
hetuphalasambandhabhraṁśaḥ, niruttarasthānabhraśaḥ, bahuvidhaviṣayavikalpapratibhānotpādaḥ, akṣaralikhanābhiniveśaḥ, abhāvābhiniveśaḥ, akṣarābhiniveśaḥ, anakṣarābhiniveśaḥ, janapadādimanaskāraḥ, lābhasatkāraślokāsvādanam, amārgopāyakauśalamārgaṇañceti daśa |
amī viśatiḥ doṣāḥ pāramitāyāṁ pravṛttasya yogino'ntarāyakarāḥ pratipāditāḥ | samprati punaḥ pravṛttipūrvikā visāmagrī nirucyate |
tṛtīyaṁ daśakam
chandakilāsavaidhuryam (ayaṁ hi śrotāvaktroḥ doṣaḥ), chandaviṣayabhedavaidhuryam (ayamapi tathā), alpecchatānalpecchatāvaidhuryam, dhūtaguṇayogāyogau, kalyāṇākalyāṇadharmatvam, tyāgamātsaryam, dānāgrahaṇam, uddhaṭitajñavipañcitajñatvam, sūtrādidharmābhijñānabhijñatvam, ṣaṭpāramitāsamanvāgamāsamanvāgamāviti daśa |
caturthaṁ daśakam
upāyakauśalānupāyakauśale, dhāraṇīpratilambhāpratilambhau, likhitukāmatā'likhitukāmate, vigatāvigatakāmādichandattve ceti catvāri; upāyagativaimukhyam, sugatigamanasaumanasyamiti dve: śrotāvaktroḥ kasyacid ekākiparṣadabhiratiḥ, anubandhakāmānavakāśadānatvam, āmiṣakiñcitkābhilāṣatadadātukāmatā, jīvitāntarāyānantarāyadiggamanamiti catvāri ceti daśa |
avaśiṣṭadoṣaṣaṭkam
durbhikṣadiggamanāgamanam, caurādyākulitadiggamanāgamanam, kulāvalokanadaurmanasyamiti trīṇi, mārabhedaprayogaḥ, prativarṇikopasaṁhāraḥ (kṛtrimapratipādanam), ayathāviṣayaspṛhotpādanamityaparāṇi trīṇi ceti ṣaṭ| ityevaṁ ṣaṭcatvāriṁśad doṣā bhavanti |
5.lakṣaṇāni
saṁkṣepeṇa lakṣaṇasya pratipādanam abhisamayālaṅkāre ekayā kārikayā kṛtam | tathā hi -
lakṣyate yena tajjñeyaṁ lakṣaṇaṁ trividhaṁ ca tat |
jñānaṁ viśeṣaḥ kāritraṁ svabhāvo yaśca lakṣyate ||
vistareṇa tu lakṣaṇānāṁ pratipādanam abhisamayālaṅkāre aṣṭādaśabhiḥ kārikabhiḥ samyag vihitam |
(ka) lakṣaṇam
svaśaktyā prayogasvarūpasyopalakṣakaḥ sattvayogo mārgaṁpāramitāprayogalakṣaṇam |
(kha) bhedaḥ
prayogāṇāṁ lakṣaṇaṁ karaṇasādhanaparigraheṇa jñāna-viśeṣa-kāritrasvarūpam, karmasādhanaparigraheṇa svabhāvātmakamiti lakṣaṇaṁ caturvidhaṁ boddhavyam |
tatra jñānalakṣaṇāni aṣṭacatvāriṁśat, viśeṣalakṣaṇāni ṣoḍaśa, kāritralakṣaṇāni ekādaśa svabhāvalakṣaṇāni ṣoḍaśa ceti lakṣaṇānāṁ bhedā vistareṇa ekanavatiḥ bhavanti |
(a) jñānalakṣaṇāni aṣṭacatvāriṁśad
jñanalakṣaṇānāṁ sarveṣāṁ vistareṇa pratipādanam abhisamayālaṅkāre navabhiḥ kārikābhiḥ suspaṣṭaṁ vihitam |
(ka) lakṣaṇam
mahākaruṇāśūnyatāvalambitaprajñāviśiṣṭenopāyakauśalenopāttaḥ sattvayogo lakṣaṇam |
kleśaliṅgādayo vakṣyamāṇāḥ svabhāvā eva eteṣāṁ upalakṣakāḥ |
(kha) bhedaḥ
aṣṭacatvāriṁśad jñānalakṣaṇānyapi triṣu vyākhyātāni | tathā hi- sarvajñatāsaṁgṛhītāni jñānalakṣaṇāni ṣoḍaśa, mārgajñatāsaṁgṛhītāni jñānalakṣaṇāni ṣoḍaśa, sarvākārajñatāsaṁgṛhītāni jñānalakṣaṇāni ṣoḍaśa ceti tridhā bhedaḥ |
sarvajñatāsaṁgṛhītāni jñānalakṣaṇāni ṣoḍaśa
tathāgatanirvṛttijñānam, lokālujyatājñānam, sarvasattvacittacaritajñānam, ciattasaṁkṣepajñānam, cittavikṣepajñānam, cittākṣayākārajñānam, sarāgādicittajñānam, vigatarāgādicittajñānam, vipulacittajñānam, mahadgatacittajñānam apramāṇacittajñānam, anidarśanacittajñānam adṛśyacittajñānam, cittonmiñjitādijñānam, unmiñjitāditathatākārajñānam, tathāgatatathatāvabodhatatparasamākhyānaprajñapanajñānaṁ ceti ṣoḍaśa | tathoktam abhisamayālaṅkāre-
tathāgatasya nirvṛtau loke cālujyanātmake |
sattvānāṁ cittacaryāsu tatsaṁkṣepe bahirgatau ||
akṣayākāratāyāṁ ca sarāgādau pravistṛte |
mahadgate'pramāṇe ca vijñāne cānidarśane ||
adṛśyacittajñāne ca tadunmiñjādisaṁjñakam |
punastathattākāreṇa te ṣāṁ jñānamattaḥ param ||
tathatāyāṁ munerbodhatatparākhyānamityayam |
sarvajñatādhikāreṇa jñānalakṣaṇasaṁgrahaḥ ||
mārgajñatāsaṁgṛhītāni jñānalakṣaṇāni ṣoḍaśa
śūnyatājñānam, animittajñānam, apraṇihitajñānam, paramārthato'nutpādajñānam, anirodhajñānam, ādiśabdenāsaṁkleśajñānam, avyavadānajñānam, abhāvajñānam, svabhāvajñānam, aniśritajñānam, ākāśalakṣaṇajñānamiti ṣaṭ saṁgṛhīttāni; dharmatā'vikopanajñānam, asaṁskārajñānam, avikalpajñānam, prabhedajñānam, alakṣaṇajñānamiti ṣoḍaśa| tathā coktam abhisamayālaṅkāre-
śūnyatve sānimitte ca praṇidhānavivarjite |
anutpādānirodhādau dharmatāyā akopane ||
asaṁskāre'vikalpe ca prabhedālakṣaṇatvayoḥ |
mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate ||
sarvākārajñatāsaṁgṛhītāni jñānalakṣaṇāni ṣoḍaśa
tathāgatasvadharmopaniśrayavihārajñānam, satkārajñānam, gurukārajñānam, mānanājñānam, pūjanājñānam, paramārthato'kṛtakajñānam, sarvatragajñānam, adṛṣṭārthadarśakajñānam, lokaśūnyatākārajñānam, lokaśūnyatāsūcakajñānam, lokaśūnyatājñāpakajñānam, lokaśūnyatādarśakajñānam, paramārthato'cintyatādeśanājñānam, paramārthataprapañcaśāntatājñānam, svabhāvasiddhalokanirodhajñānam, lokasaṁjñānirodhajñānamiti ṣoḍaśa | tathā coktam abhisamayālaṅkāre -
svadharmamupaniśritya vihāre tasya sakṛtau |
gurutve mānanāyāṁ ca tatpūjā'kṛtakatvayoḥ ||
sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam |
lokasya śūnyatākārasūcakajñāpakākṣagam ||
acintyaśāntatādarśi lokasaṁjñānirodhi ca |
jñānalakṣaṇamityuktaṁ sarvākārajñātānaye ||
(ā) viśeṣalakṣaṇāni ṣoḍaśa
viśeṣalakṣaṇānāṁ ṣoḍaśānāṁ lakṣaṇādikaṁ sarvam abhisamayālaṅkāre samyagupadarśitam | tathā hi-
acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ |
viśeṣalakṣaṇaṁ ṣaḍbhirdaśabhiścoditaṁ kṣaṇaiḥ ||
(ka) lakṣaṇam
acintyādiviśeṣaṇairviśiṣṭaṁ sattvajñānaṁ prayogāṇāṁ viśeṣalakṣaṇam |
athavā - hainayānikaprayogebhyo bodhisattvaprayogāṇāṁ vaiśiṣṭyamupalakṣayantīti viśeṣalakṣaṇāni |
kleśaliṅgādayaḥ ṣoḍaśa svabhāvā eteṣāṁ viśeṣalakṣaṇānāmupalakṣakāḥ |
(kha) bhedaḥ
māhāyānīyadarśanamārgīyakṣāntijñānakṣaṇāni ṣoḍhaśa śrāvakapratyekabuddhadarśanamārgasambaddhakṣāntijñānakṣaṇebhyo viśiṣṭatarāṇīti ṣoḍaśa bhedā bhavanti | tathā hi-
duḥkhasatyālambanāni catuḥkṣaṇasaṁgṛhītāni kṣāntijñānāni kramaśaḥ acintyaviśeṣaḥ atulyaviśeṣaḥ, aprameyaviśeṣaḥ, asaṁkhyeyaviśeṣaśceti catvāro bhedāḥ |
samudayasatyālambanāni catuḥkṣaṇasaṁgṛhītāni kṣāntijñānāni yathākramaṁ sarvāryapudgalasaṁgrahaviśeṣaḥ, puruṣaviśeṣavedanīyatāviśeṣaḥ śrāvakādyasādhāratāviśeṣaḥ, śrāvakādibhyaḥ kṣiprābhijñatāviśeṣaśceti catvāro bhedāḥ |
nirodhasatyālambanāni catuḥkṣaṇasaṁgṛhītāni kṣāntijñānāni yathākramaṁ anyūnāpūrṇatāviśeṣaḥ, tīvrapratipattiviśeṣaḥ, samudāgamaviśeṣaḥ, ālambanaviśeṣaśceti catvāro bhedāḥ |
mārgasatyālambanāni catuḥkṣaṇasaṁgṛhītāni kṣāntijñānāni yathākramaṁ ādhāraviśeṣaḥ, sākalyaviśeṣaḥ, samparigrahaviśeṣaḥ, anāsvādaviśeṣaśceti catvāro bhedāḥ |
iti ṣoḍaśātmakaḥ duḥkhādisatyakṣaṇānāṁ viśeṣaḥ, yena śrāvakādimārgebhyo bodhisattvādīnāṁ mārgajñatādidvaye viśeṣamārgo viśiṣyate | tathā coktam abhisamayālaṅkāre -
acintyātulyate meyasaṁkhyayoḥ samatikramau |
sarvāryasaṁgraho vijñavedyāsādhāraṇajñate ||
kṣiprajñānyūnapūrṇatve pratipatsamudāgamau |
ālambanaṁ ca sādhāraṁ sākalyaṁ samparigrahaḥ ||
anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ |
viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate ||
(i) kāritralakṣaṇāni ekādaśa
kāritrāṇāṁ lakṣaṇādikaṁ abhisamayālaṅkāre dvābhyāṁ kārikābhyāṁ samyagāveditam | tathā hi-
hitaṁ sukhaṁ ca trāṇaṁ ca śaraṇaṁ layanaṁ nṛṇām |
parāyaṇaṁ ca dvīpaṁ ca pariṇāyakasaṁjñakam ||
anābhogaṁ tribhiryānaiḥ phalāsākṣātkriyātmakam |
paścimaṁ gatikāritramidaṁ kāritralakṣaṇam ||
(ka) lakṣaṇam
hitasukhatrāṇādiprativiśiṣṭajñānaiḥ sattvaprayogāḥ parārthasampādanasādhanaiḥ yojyanta iti tāni kāritralakṣaṇānyucyante |
kleśaliṅgādayaḥ ṣoḍaśa svabhāvāḥ kāritrāṇāmupalakṣakā bhavanti |
(kha) bhedaḥ
kāritrāṇāṁ ekādaśa bhedā bhavanti| tatra sarvajñatāyāḥ trīṇi, mārgajñatāyāḥ sapta, sarvākārajñatāyā ekamiti ekādaśa kāritrāṇi bhavanti |
sarvajñatākāritrāṇi trīṇi
sarvasattvānāṁ anāgatamokṣasukhopasaṁhārārthena hitakāritram, lokasya duḥkhadaurmanasyādīni prahāya aihikasukhopasaṁhāreṇa sukhakāritram, duḥkharahitāvipākadharmatāyāṁ sthāpanāt trāṇakāritramiti trīṇi |
mārgajñatākāritrāṇi sapta
ātyantikahitopasaṁhārārthena śaraṇakāritram, duḥkhahetunivartanārthena layanakāritram, saṁsāranirvāṇasamatopasampādanārthena parāyaṇakāritram, svaparārthādhigamādhārabhāvopasaṁhārāt dvīpakāritram, parārthapratipattyupasaṁhārāt pariṇāyakakāritram, anābhogapravṛttasattvārthopasaṁhārāt anābhogakāritram, yānatrayaniryāṇattatphalāsākṣātkaraṇakāritramiti sapta |
sarvākārajñatākāritram ekam
sarvākārajñatayā sarvadharmadaiśikatvena sarvākārajñatāyā ekameva gatikāritram |
kāritrākārairevaṁ yathāvat sarvajñatātrayasya prayogā lakṣyanta iti kāritralakṣaṇam |
(u) svabhāvalakṣaṇāni ṣoḍaśa
eteṣāṁ svabhāvalakṣaṇānāṁ svarūpapratipādanam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ samyag vihitam |
(ka) lakṣaṇam
uparinirdiṣṭaṁ prayogalakṣaṇameva eteṣāmapi lakṣaṇaṁ bhavati |
(kha) bhedaḥ
svabhāvānāṁ ṣoḍaśa bhedā bhavanti | tatra sarvajñatāyāḥ svabhāvāḥ catvāraḥ, mārgajñatāyāḥ, svabhāvāḥ pañca, sarvākārajñatāyāḥ svabhāvāḥ sapteti ṣoḍaśa bhavanti |
sarvajñatāsvabhāvāścatvāraḥ
rāgādiviviktasvabhāvatvena kleśavivekasvabhāvaḥ, rāgādiliṅgakāyādidauṣṭhulyaviviktasvabhāvatvena kleśaliṅgavivekasvabhāvaḥ rāgādinimittāyoniśomanasikāraviviktasvabhāvatvena kleśanimittaviviktasvabhāvaḥ rāgārāgadveṣādveṣamohāmohaviviktasvabhāvatvena vipakṣapratipakṣavivekasvabhāva iti catvāraḥ |
mārgajñatāsvabhāvāḥ pañca
paramārthāsatsarvasattvaparinirvāpaṇaduṣkarasaṁnāhatvena duṣkarasvabhāvaḥ, anya ( śrāvakādi-) yānāpātalakṣaṇa aikāntikasvabhāvaḥ, uttamaścirasādhya uddeśasvabhāvaḥ, bhāvyabhāvakabhāvanānupalambhāt anupalambhasvabhāvaḥ, samastabhāvābhiniveśaniṣedhād anabhiniveśasvabhāva iti pañca |
sarvākārajñatāsvabhāvāḥ sapta
sarvajñatāmārgajñatāsaṁgṛhītavastuviśeṣālambanasvabhāvaḥ, lokapratipattigrahaṇādiviparītanirdeśāt sarvalokavipratyanīkasvabhāvaḥ, sarvatra rūpādau jñānadharmasyāpratighātitvād apratighātasvabhāvaḥ, jñānajñeyasamatayā sarvapratiṣṭhānupalambhārthena apadasvabhāvaḥ, tathatayā agatisvabhāvaḥ, rūpādisarvadharmāṇāṁ tattvenānutpannatvāt ajātisvabhāvaḥ, bhāvābhāvādisvabhāvatrayānupalambhāt tathatānupalambhasvabhāva iti sapta |
ityevaṁ ṣoḍaśabhiḥ svabhāvairyathāvat trisarvajñatāprayogā lakṣyanta iti svabhāvalakṣaṇāni | tathā coktam abhisamayālaṅkāre -
kleśaliṅganimittānāṁ vipakṣapratipakṣayoḥ |
viveko duṣkaraikāntāvuddeśo'nupalambhakaḥ ||
niṣiddhābhiniveśaśca yaścālambanasaṁjñakaḥ|
vipratyayo'vidhātī ca so'padāgatyajātikaḥ ||
tathatā'nupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ |
lakṣīva lakṣyate ceti caturthaṁ lakṣaṇaṁ matam ||
ityevaṁ sāmānyena ekatra kṛtāni ekanavatiḥ lakṣaṇāni bhavanti |
6. mokṣabhāgīyam
asya sarvaṁ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi-
animittapradānādisamudāgamakauśalam |
sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate ||
(ka) lakṣaṇam
animittālambanajñānākāreṇa dānādyārabhya sarvākārajñatāparyantaṁ svasantāne samudāgame kauśalalakṣaṇo dharmābhisamaya evātra mokṣabhāgīyamiti lakṣaṇam |
(kha) paryāyaḥ
māhāyāniko dharmābhisamayaḥ, māhāyānikaṁ mokṣabhāgīyam, māhāyānikaḥ sambhāramārga iti paryāyāḥ |
(ga) nirvacanam
mokṣo'tra kleśavisaṁyogaviśeṣaḥ, tadbhāge (pakṣe) pātitvāt mokṣabhāgīyam | athavā- tadbhāge hitatvāt mokṣabhāgīyam |
(gha) bhedaḥ
avasthātaḥ mṛdurmadhyo'dhimātraśceto trayo'sya bhedāḥ | svarūpataḥ śrutamayaṁ cintāmayaṁ bhāvanāmayamiti trividhaṁ mokṣabhāgīyamiṣṭam |
(ṅa) avadhiḥ
sambhāramārgeṁ kevalamidaṁ bhavatīti jñeyam | cittotpādasamakālamevotpadya svasantāne yāvanna śraddhādipañcendriyotpādastāvadasya vyāptirbhavati |
(ca) liṅgāni
saṁsārādīnavān mokṣaguṇāṁśa śrāvaṁ śrāvaṁ romaharṣodgamāśrupātādayo bhavanti, cittādīnatvaṁ nirbhayatvamityādīni liṅgāni |
7. nirvedhabhāgīyam
asya lakṣaṇādikaṁ sarvam abhisamayālaṅkāre savistaraṁ pratipāditam |
(ka) lakṣaṇam
upāyaviśiṣṭasattvasya arthābhisamayo māhāyānikanirvedhabhāgīyasya lakṣaṇam |
(kha) paribhāṣā
darśanaheyānāṁ savāsanakleśānāṁ nirvedhakatvena darśanamārgapakṣe pātitvāt, tadbhāgahitatvād vā nirvedhabhāgīyam |
(ga) bhedaḥ
nirvedhabhāgīyasya dvādaśa bhedā bhavanti | prathamaṁ ūṣmā, mūrdhā, kṣāntiḥ, agradharmaśceti catvāro bhedāḥ | eṣu caturṣu pratyekaṁ mṛdumadhyādhimātrabhedena trividha iti dvādaśa bhedā bhavati | tathā coktam abhisamayālaṅkāre -
ālambanaṁ sarvasattvā ūṣmaṇāmiha śasyate |
samacittādirākārasteṣveva daśadhoditaḥ ||
svayaṁ pāpānnivṛttasya dānādyeṣu sthitasya ca |
tayorniyojanānyeṣāṁ varṇavādānukūlate ||
mūrdhagaṁ svaparādhāraṁ satyajñānaṁ tathā kṣamā |
tathāgradharmā vijñeyāḥ sattvānāṁ pācanādibhiḥ ||
(gha) avadhiḥ
śūnyatālambanātmikāṁ vidarśanāprāptimārabhya yāvanna darśanamārgaprāptistāvadasyāvadhirbhavatīti |
8. avaivartiko gaṇaḥ
avaivartikabodhisattvasaṁghasya svarūpaṁ ekayā kārikayā abhisamayālaṅkāre proktam | tathā hi-
nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ |
ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ ||
(ka) lakṣaṇam
rūpādinivṛttinirvicikitsādyākāraiḥ viṁśatiprakāraiḥ nirvedhabhāgīyasthānām avaivartikalakṣaṇaṁ jñeyam |
(kha) bhedaḥ
nirvedhabhāgīyaprayogamārgasthaḥ, kṣāntijñānasaṁgṛhītadarśanamārgasthaḥ, paraśca prābandhikabhāvanāmārgastha iti trividho bhavati avaivartikabodhisattvasaṁgha iti trayo'sya bhedā bhavanti |
(ga) avadhiḥ
prayogamārgīyoṣmābhisamayamārabhya antimakṣaṇāvasthitabodhisattvāvasthāparyantamasya sīmā bhavatīti |
9. bhavaśāntyoḥ samatā
asya samatāprayogasya lakṣaṇādim abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi-
svapnopamatvād dharmāṇāṁ bhavaśāntyorakalpanā |
karmābhāvādicodyānāṁ parihārā yathoditāḥ ||
(ka) lakṣaṇam
pṛṣṭhalabdhāvasthāyāmapi sattāgrāhakavikalpaparikṣayāt śauddhabhūmikaṁ jñānaṁ bhavaśamasamatāprayogasya lakṣaṇam |
(kha) bhedaḥ
tisṛṇāṁ śuddhabhūmīnāṁ trīṇi jñānānyevāsya trayo bhedāḥ |
(ga) avadhiḥ
aṣṭamīṁ bhūmimārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati |
10. kṣetraśuddhiprayogaḥ
prayogastāsya lakṣaṇādikaṁ sarvam abhisamayālaṅkāre ekayā kārikayā'bhihitam | tathā hi-
sattvalokasya yā'śuddhistasyāḥ śuddhyupahārataḥ |
tathā bhājanalokasya buddhakṣetrasya śuddhatā ||
(ka) lakṣaṇam
praṇidhānādikuśalamūlabalena svabuddhakṣetraṁ sattvabhājanalokātmakaṁ pariśodhitukāmasya śauddhabhūmikāni jñānānyeva kṣetraśuddhiprayogasya lakṣaṇāni |
(kha) bhedaḥ
svabuddhakṣetrasya bhājanalokaśuddhiprayogaḥ sattvalokaśuddhiprayogaśceti dvau bhedau |
(ga) avadhiḥ
tisṛṣu śuddhabhūmiṣvayaṁ prayogo bhavatīti |
11. upāyakauśalam
asyopāyakauśalaprayogasya svarūpādikam abhisamayālaṅkāre dvābhyāṁ kārikābhyāmupadarśitam | tathā hi-
viṣayo'sya prayogaśca śātravāṇāmatikramaḥ |
apratiṣṭho yathāvedhasādhāraṇalakṣaṇaḥ ||
asakto'nupalambhaśca nimittapraṇidhikṣataḥ|
talliṅgaṁ cāpramāṇaṁ ca daśadhopāyakauśalam ||
(ka) lakṣaṇam
manasikāraparivarjanena nirābhogakarmasampādanasamarthāni jñānāni upāyakauśalātmakānīti lakṣaṇam |
(kha) bhedaḥ
upāyakauśalasya daśa bhedā bhavanti | yathā- āntarāyikadharmasamatikramaṇena devādimārātikramaḥ, vibhāvitasarvadharmasamatvena apratiṣṭhitavihāraḥ, praṇidhānasamṛddhyā yathāvedhaṁ parārthakaraṇam, svabhyastasarvaduṣkaratvena asādhāraṇaḥ, śukladharmaviśuddhyā sarvadharmasyāgrahaṇam, śūnyatāvimokṣamukhatvena anupalambhaḥ, animittavimokṣamukhatvena animittaḥ, apraṇihitavimokṣamukhatvena apraṇidhānam, praśnapūrvakāvaivartikadharmakathanena avaivartikaliṅgam, sarvaviṣayajñānatvena apramāṇamiti daśa upāyakauśalaprayogā iti |
(ga) avadhiḥ
aṣṭamīṁ bhūmimārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasma sīmā bhavati |
|| iti sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ ||
(ā) Mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ
1. liṅgam (ūṣmā mūrdhaprayogaḥ), 2. vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ), 3. nirūḍhiḥ ( kṣāntiḥ mūrdhaprayogaḥ) , 4. cittasaṁsthitiḥ (agradharmaḥ mūrdhaprayogaḥ) , 5. darśanamārgaḥ (mūrdhaprayoga), 6. bhāvanāmārgaḥ (mūrdhaprayogaḥ), 7. ānantaryasamādhiḥ (mūrdhaprayogaḥ), 8. vipratipattiḥ (mūrdhaprayogaḥ) , ityaṣṭau dharmā mūrdhābhisamayamupalakṣayantīti abhisamayālaṅkāre pratipāditam | tathā hi-
liṅgaṁ tasya vivṛddhiśca nirūḍhiścittasaṁsthitiḥ |
caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ ||
pratyekaṁ darśanākhye ca bhāvanākhye ca vartmani |
ānantaryasamādhiśca saha vipratipattibhiḥ ||
mūrdhābhisamayaḥ |
1. liṅgam (ūṣmā mūrdhaprayogaḥ)
asyoṣmaṇo mūrdhaprayogasya svarūpam abhisamayālaṅkāre ekayā kārikayopadarśitam | tathā hi-
svapnāntare'pi svapnābhasarvadharmekṣaṇādikam |
mūrdhaprāptasya yogasya liṅgaṁ dvādaśadhā matam ||
(ka) lakṣaṇam
svapne'pi sarvadharmāṇāṁ svapnābhatvadarśanādiṣu dvādaśaliṅgeṣu anyatamasya prāptyā vyavasthāpitaḥ prathamo nirvedhabhāgīya ūṣmā mūrdhaprayoga iti lakṣaṇam |
(kha) mṛdu-madhyādhimātrabhedena trayo'sya bhedā bhavanti |
(ga) avadhiḥ
nairātmyālambanāyā vidarśanāyāḥ prāptimārabhya bhūmiprāptiparyantamasya sīmā bhavati |
2. vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ)
asya mūrdhākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā paridīpitam | tathā hi-
jambudvopajaneyattābuddhapūjāśubhādikām |
upamāṁ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā ||
(ka) lakṣaṇam
puṇyavivṛddhyādiṣoḍaśavivṛddhīnāṁ pūrṇatayā māhāyāniko dvitīyo nirvedhabhāgīyo mūrdhā mūrdhaprayoga iti lakṣaṇam |
ayaṁ mūrdhā mūrdhaprayogaḥ mahāyānaprayogamārgīyo mūrdhaprayogaśceti samānārthakau |
(kha) bhedaḥ
mṛdumadhyādhimātrabhedena trayo'sya bhedā bhavanti |
(ga) avadhiḥ
māhāyānikasya prayogamārgīyamūrdhaprayogasya yathāvadhistathaivāsyāpi jñātavyaḥ |
3. nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ)
asya nirūḍhyākhyamūrdhaprayogasya sarvaṁ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayopavarṇitam | tathā hi-
trisarvajñatvadharmāṇāṁ paripūriranuttarā |
aparityaktasattvārthā nirūḍhirabhidhīyate ||
(ka) lakṣaṇam
samyagupāyakauśalabalena nirvikalpādhigamāvasthāyāṁ mahākaruṇādisammukhībhāvena yathoktasarvākārajñatāditrisarvajñatādharmāṇāṁ ( cittotpādādīnāṁ) | anuttarā paripūriḥ nirūḍhyākhyastṛtīyo nirvedhabhāgīyaḥ kṣāntimūrdhaprayoga iti lakṣaṇam |
ayaṁ kṣāntyākhyo mūrdhaprayogaḥ māhāyānikaḥ prayogamārgīyakṣāntiprayogaśceti dvau samānārthakau |
(kha) bhedaḥ
mṛmumadhyādhimātrabhedenāsya kṣāntyākhyamūrdhaprayogasya trayo bhedā bhavanti |
(ga) avadhiḥ
yathā māhāyānikāyāḥ prayogamārgīyāyāḥ kṣānteravadhistathā asyāpi prayogasyāvadhirjñātavyaḥ |
4. cittasaṁsthitiḥ (agradharmaḥ mūrdhaprayogaḥ)
asya agradharmākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam | tathā hi-
caturdvīpakasāhasradvitrisāhasrakopamaḥ |
kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ ||
(ka) lakṣaṇam
darśanamārgotpādasamarthā pramāṇātikrāntapuṇyabahutvena samādhilakṣaṇā (sthirībhāvalakṣaṇā) cittasaṁsthitiścaturthanirvedhabhāgīyo'gradharmo mūrdhaprayoga iti lakṣaṇam
(kha) bhedaḥ
mṛdumadhyādhimātrabhedena trayo'sya prayogasya bhedā bhavanti |
(ga) avadhiḥ
māhāyānikasya prayogamārgīyāgradharmasya yathā avadhistathaivāsyāpi jñātavyaḥ |
etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi veditavyāni |
5. darśanamārgaḥ (mūrdhaprayogaḥ)
asya darśanamārgākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre savistaraṁ aṣṭādaśabhiḥ kārikābhiḥ pratipāditam |
(ka) lakṣaṇam
darśanaheyāyāḥ sattāgrāhikāyā dṛṣṭeḥ pratipakṣabhāvena vyavasthāpito māhāyānikaḥ satyābhisamayo darśanamārgākhyo mūrdhaprayoga iti lakṣaṇam |
ayaṁ darśanamārgākhyo mūrdhaprayogaḥ māhāyāniko darśanamārgaśca paryāyau |
(kha) bhedaḥ
heyadṛṣṭyā darśanaprahātavyānāṁ caturṇāṁ vikalpānāṁ catvāraḥ pratipakṣā iti catvāro'sya prabhedā bhavanti | samāhitaḥ pṛṣṭhalabdhaśceti dvāvapi bhedau |
(ga) avadhiḥ
māhāyānikasya darśanamārgasya avadhivat asyāpyavadhirbhavatīti |
6. bhāvanāmārgaḥ (mūrdhaprayogaḥ)
asya bhāvanāmārgākhyasya mūrdhaprayogasya sarvaṁ lakṣaṇādikam abhisamayālaṅkāre navabhiḥ kārikābhiḥ savistaramabhihitam |
(ka) lakṣaṇam
trisarvajñatāparigṛhītayā prakarṣaprāptaprajñayopāttānāṁ bhāvanāprahātavyavikalpapratipakṣāṇāṁ dṛṣṭyā vyavasthāpito māhāyāniko'nvabhisamayaḥ bhāvanāmārgākhyo mūrdhaprayoga iti lakṣaṇam |
(kha) bhedaḥ
bhāvanāheyānāṁ navānāṁ vikalpānāṁ sākṣāt pratipakṣabhūtā navānantaryamārgāḥ, nava ca vimuktimārgā iti aṣṭādaśa asya bhāvanāmārgākhyasya mūrdhaprayogasya bhedā bhavanti |
(ga) avadhiḥ
prathamāṁ bhūmimārabhya daśamīṁ bhūmiṁ yāvadasya sīmā bhavatīti |
7. ānantaryaṁsamādhiḥ (mūrdhaprayogaḥ)
buddhatvaprāpteravyavahito yaḥ pūrvasamanantaraḥ samādhiḥ, so'tra ānantaryasamādhiḥ | asya lakṣaṇādikaṁ sarvaṁ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ samyak pratipāditam | tathā hi-
trisāhasrajanaṁ śiṣyakhaḍgādhigamasampadi |
bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ ||
kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ |
ānantaryasamādhiḥ sa sarvākārajñatā ca tat ||
ālambanamabhāvo'sya smṛtiścādhipatirmataḥ |
ākāraḥ śāntatā cātra ||
(ka) lakṣaṇam
trisarvajñatāsaṁgṛhītaprakarṣaprāptaprajñāpāramitābhāvanāyāḥ phalabhūtasya sarvākārajñatāvipākasya avyavahitatvena sākṣādutpādakaḥ paryantayogaḥ ānantaryasamādhyākhyo mūrdhaprayoga iti lakṣaṇam |
ayaṁ ānantaryasamādhiḥ mūrdhaprayogaḥ, antimakṣaṇasthabodhisattvasya jñānamityanarthāntaram |
(kha) bhedaḥ
ekakṣaṇikāścatvāraḥ prayoga evāsya catvāro bhedā bhavanti |
(ga) avadhiḥ
ayaṁ prayogaḥ kevalaṁ antimakṣaṇasthabodhisattvāvasthāyāmeva bhavatīti |
8. vipratipattiḥ (mūrdhaprayogaḥ)
aviditopāyakauśalānāṁ pravādināṁ nānācodyamukhaparamparāprasarpipyo vipratipattiayo'tra nirākarttavyā bhavantīti tāsāṁ vipratipattīnāṁ sarvaṁ lakṣaṇādikaṁ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ savistaraṁ samyak pratipāditam | tathā hi-
ālambanopapattau ca tatsvabhāvāvadhāraṇe |
sarvākārajñatājñāne paramārthe sasaṁvṛtau ||
prayoge triṣu ratneṣu sopāye samaye muneḥ |
viparyāse samārge ca pratipakṣavipakṣayoḥ ||
lakṣaṇe bhāvanāyāṁ ca matā vipratittayaḥ |
sarvākārajñatādhārā ṣoḍhā daśa ca vādinām ||
(ka) lakṣaṇam
saṁvṛtiparamārthasatyayordvayoḥ svabhāvata ekatvalakṣaṇayoḥ agrahaṇarūpāḥ sammukhībhūtavikalpāḥ tadbījāni vā nirākarttavyā vipratipattaya iti lakṣaṇam |
(kha) bhedaḥ
vipratipattīnāṁ ṣoḍaśa bhedā bhavanti | tathā hi- saṁskṛtāsaṁskṛtadhātvorabhāvatvena ālambanopapattauḥ sarvathā nīrūpatvād ālambanasvabhāvadhāraṇe, bhāvābhāvānupalambhena sarvākārajñatājñāne, tathatāsvabhāvatvena saṁvṛttiparamārthasatyadvaye, dānādyanupalambhena prayoge, boddhavyābhāvād buddharatne, nāmadheyamātratvād dharmaratne, rūpādyālambanapratiṣedhāt saṁgharatne, dānādyanulambhena upāyakauśale, bhāvābhāvobhyarūpādhigamapratiṣeghāt tathāgatābhisamaye, prapañcavyavasthāpitānityāditvena nityādiviparyāse, vibhāvitamārgaphalāsākṣātkaraṇena mārge, hānopādānābhāvena vipakṣe pratipakṣe ca, dharmyabhāvād dharmalakṣaṇe, svasāmānyalakṣaṇānupapattyā bhāvanāyāṁ ceti sarvākārajñatādhiṣṭhānāḥ saṁśayarūpāḥ ṣoḍaśa vipratipattayo bhavanti | tāḥ yathāsambhavamubhayasatyāśritopāyakauśalena nirākṛtya samyak sarvathā niścayamutpādya kalyāṇakāmaiḥ bodhisattvairānantaryasamādhiradhigantavyaḥ |
etāsu kalpanātmikā vipratipattayo mukhyāḥ, yāśca prasaṅgamukhenoktāstā gauṇā iti mantavyāḥ |
etāḥ ṣoḍaśāpi vipratipattayo kalpanātmikā śabdātmikā ceti dvayorantarbhavanti |
dvayoḥ satyayorekamālambya yadaparaṁ nirākaroti tad abhiniveśātmakaṁ jñānameva kalpanātmikā vipratipattiḥ |
dvayoḥ satyayorekaṁ nimittīkṛtya yā aparaṁ nirākaroti sā vāk śabdātmikā vipratipattiaravaseyā |
(ga) avadhiḥ
mārge'praveśādārabhya aśuddhasaptabhūmiparyantamāsāṁ vipratipattīnāṁ sīmā bhavatīti |
||iti mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ ||
(i) ānupūrvikābhisamayopalakṣakāḥ trayodaśa dharmāḥ
ānupūrvikābhisamayasya svarūpanirdeśaḥ abhisamayālaṅkāre saṁkṣepataḥ kārikāśena kṛtaḥ | tathā hi-
tredhā daśadhā cānupūrvikaḥ
vistaratastu tasya lakṣaṇādikamanayā ekayā kārikayopanyastam | tathā hi-
dānena prajñayā yāvad buddhādau smṛtibhiśca sā |
dharmābhāvasvabhāvenetyanupūrvakriyā matā ||
(ka) lakṣaṇam
sarvākārajñatāditrisarvajñatākārān adhigatān anupūrvīkṛtya prajñābhāvanayopāttaḥ sattvayogaḥ ānupūrvikaprayoga iti lakṣaṇam |
(kha) bhedaḥ
dānādiṣaṭpāramitāparipūraṇena (ṣaṭ), buddha - dharma-saṁgha- śīla- tyāga- devatā- nāmanusmaraṇena (ṣaṭ) , rūpādisarvadharmābhāve svabhāvāvabodhena (ekaḥ) yo'dhigamaḥ sa ānupūrvikābhisamayastrayodaśavidha ityasya trayodaśa bhedā bhavanti |
(ga) avadhiḥ
sambhāramārgamārabhya ekakṣaṇābhisambodhāt samanantarapūrvakṣaṇaparyantamasya sīmā bhavatīti |
||iti ānupūrvikābhisamayopalakṣakāḥ trayodaśaḥ dharmāḥ ||
(ī) ekakṣaṇābhisambodhābhisamayopalakṣakāḥ catvāro dharmāḥ
ekakṣaṇābhisambodhasya svarūpanirdeśaḥ abhisamayālaṅkāre kārikārdhena saṁkṣepataḥ kṛtaḥ | tathā hi-
ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ ||
vistaratastu saptamādhikāre draṣṭavyaḥ|
( ka) lakṣaṇam
adhigatatrisarvajñatākāreṣu svabhyastasteṣāmeva kṣaṇenaikenādhigamarūpaḥ paryantayogaḥ ekakṣaṇābhisambodha iti lakṣaṇam |
ekakṣaṇaprayogaḥ, antimakṣaṇabodhisattvīyajñānam, ānantaryamūrdhaprayogaḥ ityanarthāntaram |
(kha) bhedaḥ
svarūpataḥ ekavidha eva ekakṣaṇābhisambodho lakṣaṇena (vyāvṛtyā) caturvidho bhavati, yathā -avipākalakṣaṇaḥ, vipākalakṣaṇaḥ alakṣaṇalakṣaṇaḥ, advayalakṣaṇaśceti |
(ya) avipākalakṣaṇaḥ
asya sarvaṁ svarūpam abhisamayālaṅkāre ekayā kārikayā parīdīpitam | tathā hi-
anāsravāṇāṁ sarveṣāmekaikenāpi saṁgrahāt |
ekakṣaṇāvabodho'yaṁ jñeyo dānādinā muneḥ ||
(ka) lakṣaṇam
ekakṣaṇadānādijñānena anāsravadānādyaśītyanuvyañjanalakṣaṇānāṁ dharmāṇāṁ saṁgraheṇa bodhisattvasya avabodharūpaḥ paryantayogaḥ avipākānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatīti lakṣaṇam |
(ra) vipākalakṣaṇaḥ
asya sarvaṁ svarūpam abhisamayālaṅkāre ekayā kārikayā samyagabhihitam | tathā hi-
vipākadharmatāvasthā sarvaśuklamayī yadā |
prajñāpāramitā jātā jñānamekakṣaṇe tadā ||
( ka) lakṣaṇam
yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣakalaṅkāpagamena sakalavyavadānapakṣavipākadharmatāvasthā śuklasvabhāvā jātā, tadā ekasminneva kṣaṇe vipākāvasthāprāptānām anāsravadharmāṇāṁ bodhāt jñānaṁ (prajñāpāramitā) vipākadharmatāvasthānāsravadharmaikakṣaṇalakṣaṇo bhavati, ityevakṣaṇābhisambodho dvitīyaḥ | ayaṁ vipākaḥ aṣṭamabhūmerūrdhvaṁ bhavatīti jñeyam |
(la) alakṣaṇalakṣaṇaḥ
asya svarūpādikaṁ sarvam abhisamayālaṅkāre ekayā kārikayā suspaṣṭamupavarṇitam | tathā hi -
svapnopameṣu dharmeṣu sthitvā dānādicaryayā |
alakṣaṇatvaṁ dharmāṇāṁ kṣaṇenaikena vindati |
(ka) lakṣaṇam
pūrvaṁ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūya adhigamāvasthāyāṁ svapnasvabhāveṣu sarvadharmeṣu upādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇa alakṣaṇāḥ sarvadharmā iti saṁkleśavyavadānarūpāṇāṁ sarvadharmāṇāmekenaiva kṣaṇena alakṣaṇatvaṁ jānāti, ityevam alakṣaṇa sarvadharmaikakṣaṇalakṣaṇo bhavatīti ekakṣaṇābhisambodhastṛtīyaḥ |
(va) advayalakṣaṇaḥ
asyādvayalakṣaṇasya svarūpam abhisamayālaṅkāre ekayā kārikayā spaṣṭamupadarśitam | tathā hi-
svapnaṁ taddarśinaṁ caiva dvayayogena nekṣate |
dharmāṇāmadvayai tattvaṁ kṣaṇenaikena paśyati ||
(ka) lakṣaṇam
nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvād unmīlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṁ grāhyaṁ svapnadarśinaṁ grāhakaṁ nekṣate, tadā sarve'pyevaṁdharmāṇo dharmā iti dharmāṇāmadvayaṁ tattvamekenaiva kṣaṇena paśyati, ityevam advayalakṣaṇasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhaścaturthaḥ |
(kha) nirvacanam
eka ityantimaḥ, kṣaṇamiti samayaḥ, abhirityābhimukhyam, samiti samyak, aya ityadhigama ityevaṁ antimakāle dānādisarvānāsravadharmāṇāmaviparītaḥ samyak prativedhaḥ ekakṣaṇābhisambodha ityucyate |
(ga) avadhiḥ
samastānāṁ caturlakṣaṇānāmavadhiḥ antimakṣaṇasthabodhisattvīyāvasthāyāmeva bhavati |
||iti ekakṣaṇābhisambodhābhisamayasya aṣṭau dharmāḥ ||
3. Dharmakāyopalakṣakāścatvāro dharmāḥ
vipākabhūtasya dharmakāyasya saṁkṣiptanirdeśaḥ abhisamayālaṅkāre ekayā kārikayā paridīpitaḥ | tathā hi-
svābhāvikaḥ sasāmbhogo nairmāṇiko'parastathāḥ |
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||
vistṛtanirdeśastu aṣṭamādhikāre catvāriṁśatkārikābhirvihitaḥ | tatra dharmakāyasya lakṣaṇādikaṁ sarvaṁ svarūpamupavarṇitam |
(ka) lakṣaṇam
sambhāradvayasaṁcayabalena prāptāḥ paryantaguṇā eva phalabhūto dharmakāya iti lakṣaṇam |
(kha) bhedaḥ
catvāro'sya bhedā bhavanti, yathā-svabhāvakāyaḥ, jñānadharmakāyaḥ, sambhogakāyaḥ, nirmāṇakāyaśceti catvāraḥ |
1. svabhāvakāyaḥ
asya svābhāvikakāyasyopapādanam abhisamayālaṅkāre ekayā kārikayā kṛtam | tathā hi-
sarvākārāṁ viśuddhiṁ ye dharmāḥ prāptā nirāsravāḥ |
svābhāviko muneḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ ||
(ka) lakṣaṇam
prakṛtyāgantukamalaviśuddhidvayalakṣaṇaḥ paryantadhāturanutpādarūpaḥ svabhāvakāya iti lakṣaṇam |
(kha) bhedaḥ
prakṛtiviśuddhaḥ āgantukaviśuddhaśceti dvau bhedau |
(ga) avadhiḥ
svabhāvakāyaḥ kevalaṁ buddhabhūmāveva bhavati |
2. jñānadharmakāyaḥ
asya jñānakāyasya svarūpam abhisamayālaṅkāre pañcabhiḥ kārikābhirupadarśitam |
(ka) lakṣaṇam
yāvajjñānaṁ yathāvajjñānaṁ cāpekṣya sākṣātkāri paryantajñāna jñānadharmakāya iti lakṣaṇam | jñānadharmakāyaḥ sarvajñajñānaṁ cetyanarthāntaram |
(kha) bhedaḥ
buddhabhūmau anāsravajñānānāmekaviṁśatiḥ jñānavargā evāsya ekaviṁśatiḥ prabhedāḥ | tathā hi-
(1) smṛtyupasthānādyārabhya āryāṣṭāṅgamārgaparyantā saptatriṁśad bodhipakṣāḥ, (2) catvāryapramāṇāni maitryādicaturbrahmavihārāḥ, (3) aṣṭau vimokṣāḥ, (4) navasamāpattayaḥ, (5) kṛtsnāyatanāni daśa (6) aṣṭau abhibhvāyatanāni, (7) araṇāsamādhiḥ, (8) praṇidhijñānam, (9) ṣaḍabhijñāḥ, (10)catasraḥ pratisaṁvidaḥ, (11) āśrayālambanacittajñānapariśuddhaya iti cataśraḥ śuddhayaḥ, (12) daśa vaśitāḥ, (13) daśa balāni, (14) catvāri vaiśāradyāni, (15) trīṇi arakṣaṇāni, (16) trīṇi smṛtyupasthānāni, (17) asammoṣadharmatā, (18) kleśajñeyāvaraṇānuśayarūpabījaprahāṇāt vāsanāsamudghātaḥ, (19) sakalajanahitāśayatā mahākaruṇā, (20) aṣṭādaśāveṇikā buddhadharmāḥ, (21) sarvākārajñatāditrisarvajñatā | tathā coktam abhisamayālaṅkāre -
bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ |
navātmikā samāpattiḥ kṛtsnaṁ daśavidhātmakam ||
abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ |
araṇā praṇidhijñānamabhijñāḥ pratisaṁvidaḥ ||
sarvākārāścatasro'tha śuddhayo vaśitā daśa |
balāni daśa catvāri vaiśāradyānyarakṣaṇam ||
trividhaṁ smṛtyupasthānaṁ tridhā'saṁmoṣadharmatā |
vāsanāyāḥ samudghāto mahatī karuṇā jane ||
āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ |
sarvākārajñatā ceti dharmākāyo'bhidhīyate ||
(ga) avadhiḥ
buddhabhūmāveva jñānadharmakāyo bhavati |
3. sambhogakāyaḥ
sambhogakāyasya svarūpavarṇanam abhisamayālaṅkāre ekayā kārikayā kṛtam | tathā hi -
dvātriṁśallakṣaṇāśītivyañjanātmā munerayam |
sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ ||
(ka) lakṣaṇam
sthāna- kāya- parivāra- dharma- kālākhyaiḥ pañcabhirviniyatairvirśiṣṭaḥ kāyaḥ sambhogakāya iti lakṣaṇam |
(kha) bhedaḥ
mahāsambhogakāyaḥ kaniṣṭhasambhogakāyaśceti bhedadvayamabhidhānadṛṣṭyā kartuṁ śakyate |
tatra mahāsambhogakāyaḥ akaniṣṭhabhaumikaḥ sambhogakāya ityanarthāntaram | tathaiva kaniṣṭhasambhogakāyaḥ akaniṣṭhabhaumikau nirmāṇakāyaścetyanarthāntaram |
(ga) avadhiḥ
ayaṁ sambhogakāyo buddhabhūmau akaniṣṭhaghanavyūhakṣetre eva kevalaṁ bhavati |
4. nirmāṇakāyaḥ
kāyasyāsya nairmāṇikasya svarūpam abhisamayālaṅkāre kārikayā ekayā samyagupavarṇitam | tathā hi-
karoti yena citrāṇi hitāni jagataḥ samam |
ā bhavāt so'nupacchinnaḥ kāyo nairmāṇiko muneḥ ||
(ka) lakṣaṇam
pañcabhirviniyatairvirahitaḥ paryantarūpakāyo nirmāṇakāya iti lakṣaṇam |
yena śākyamunitathāgatādirūpeṇa āsaṁsāraṁ sarvalokadhātuṣu sattvānāṁ samīhitamarthaṁ samaṁ karoti, asau kāyaḥ prabandhatayā anuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho'vasātavyaḥ |
(kha) bhedaḥ
nirmāṇakāyasya trayo bhedā bhavanti, yathā- uttamanirmāṇakāyaḥ, śailpikanirmāṇakāyaḥ, nairyāṇikanirmāṇakāyaśceti |
buddhakāritrāṇi
imāni bhagavato vicitrāṇi kāritrāṇi abhisamayālaṅkāre saptabhiḥ kārikābhirvistaraśo nirdiṣṭāni |
(ka) lakṣaṇam
svasantatisthasarvākārajñatādhipatyenodayamāsāditāḥ śuklā guṇā eva buddhakāritrāṇīti lakṣaṇam |
(kha) bhedaḥ
gatipraśamanakāritrata ārabhya nirvāṇaniveśanaparyantaṁ saptaviṁśatiḥ karmāṇyevāsya saptaviṁśatiḥ prabhedā bhavanti | yathoktamabhisamayālaṅkāre saptaviṁśatiḥ karitrāṇi -
tathā karmāpyanucchinnamasyāsaṁsāramiṣyate |
gatīnāṁ śamanaṁ karmaṁ saṁġrahe ca caturvidhe ||
niveśanaṁ sasaṁkleśe vyavadānāvabodhane |
sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca ||
buddhamārge prakṛtyaiva śūnyatāyāṁ dvayakṣaye |
saṁkete'nupalambhe ca paripāke ca dehinām ||
bodhisattvasya mārgo'bhiniveśasya nivāraṇe |
bodhiprāptau jinakṣetraviśuddhau niyatiṁ prati ||
aprameye ca sattvārthe buddhasevādike guṇe |
bodheraṅgeṣvanāśe ca karmaṇāṁ satyadarśane ||
viparyāsaprahāṇe ca tadavastukatānaye |
vyavadāne sasambhāre saṁskṛtāsaṁskṛte prati ||
vyatibhedāparijñāne nirvāṇe va niveśanam |
dharmakāyasya karmedaṁ saptaviṁśatidhā matam ||
(ga) avadhiḥ
mārge'praveśādārabhya buddhabhūmiparyantamasyāvadhirbhavati |
(gha) vaiśiṣṭyam
vineyajanakarmānusāraṁ bhagavataḥ kāyavāṅmanaḥkāritrāṇi ākāśavad atyudārāṇi, nadīdhārāvad avicchinnāni, samudrataraṅgavat kālānatikramaṇalakṣaṇāni, cintāmaṇikalpavṛkṣādivad anābhogarūpāṇi bhavanti |
(ṅa) avadhiḥ
vineyajanapratibhāsabhāk saptaviṁśatiprakāraṁ karma avicchinnatayā āsaṁsāraṁ pravartate |
|| iti dharmakāyopakṣakāścatvāro dharmāḥ ||
pariṇāmanā
prajñāpāramitopalakṣakāṇāṁ sarvākārajñātādyaṣṭānām, aṣṭapadārthopalakṣakāṇāṁ ca saptateḥ padārthānāṁ prakāśakamidaṁ subhāṣitaṁ jagadguroḥ maitreyanāthasya mukhānniḥ - sṛtasyāgamasya caturdikṣuḥ prasārāya lokasya ca sanmārgārohaṇāya prabhavediti pariṇāmanā | ācāryaharibhadravacanena tu -
tathyātathyavibhāgayuktivikalajñānodayātsaṁvṛtau
saṁsārārṇavapaṅkamagnamanasī jātāḥ sadā dehinaḥ |
sarve'mī jananīnibandhanakṛtād bījānmayāptācchubhāt
sarvākāravarā bhavantu niyataṁ kāyatrayaprāpiṇaḥ ||
iti śam
om
Links:
[1] http://dsbc.uwest.edu/node/7665
[2] http://dsbc.uwest.edu/node/4834
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.9.230 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập